SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥ १४५॥ www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तेति श्लोकद्वयमेकान्वयम् । क्रियाभेदाद्रामपदद्वयम् । नीपः कदम्बः । कुरवान् कुरबकान् । रामः चतादीन् गत्वा दृष्ट्वा पृच्छन् आधावनेन सर्वत्र भ्रान्तः कृतभ्रमणः रामः उन्मत्तः चित्तविभ्रमवानिव लक्ष्यते अलक्ष्यत ॥ २१ ॥ २२ ॥ इति वृक्षान् पृष्ट्वा मृगान् पृच्छति - अथेति । वृक्षा मा कथयन्तु त्वं तु कथयेत्याशयेनाथवाशब्दप्रयोगः । मृगशावस्य मृगबालस्याक्षिणी इवाक्षिणी यस्यास्ताम् । मृगस्य सीताज्ञाने योग्यतामाड़ मृगेति । मृगवत् चूतनीपमहासालान पनसान कुरवान् धवान् । दाडिमानसनान् गत्वा दृष्ट्वा रामो महायशाः ॥ २१ ॥ मल्लिका माधवीचैव चम्पकन केतकीस्तथा । पृच्छन् रामो वने भ्रान्त उन्मत्त इव लक्ष्यते ॥ २२ ॥ अथवा मृगशावाक्षीं मृग जानासि मैथिलीम् । मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत् ॥ २३ ॥ गज सा गजनासोरूर्यदि दृष्टा त्वया भवेत् । तां मन्ये विदितां तुभ्यमाख्याहि वरवारण ॥ २४ ॥ शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना । मैथिली मम विस्रब्धं कथयस्व न ते भयम् ॥ २५॥ किं धावसि प्रिये दूरं दृष्टासि कमलेक्षणे । वृक्षैराच्छाद्य चात्मानं किं मां न प्रतिभाषसे ॥ २६ ॥ तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि । नात्यर्थे हास्यशीलाऽसि किमर्थं मामु पेक्षसे ॥ २७ ॥ पीतकौशेयकेनासि सुचिता वरवर्णिनि । धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम् ॥ २८ ॥ विविधं प्रेक्षत इति मृगविप्रेक्षणी । सहिता भवेदिति सम्भावनायां लिङ् ॥ २३ ॥ गजनासोरूः करिकरोरूः । वरवारण वारणश्रेष्ठ हे गज ! तां सीतां तुभ्यं तव विदितां मन्ये शङ्के । गजनासोरूः सा त्वया यदि दृष्टा भवेत्तदाख्याहि ॥ २४ ॥ शार्दूलेति । अत्र तुल्यगतित्वरूपः सम्बन्धो बोध्यः । न ते भयं शूरस्य तव भयं नास्ति । एतेन पूर्वोक्ताः सर्वे भीत्या न प्रत्यूचुरिति रामस्याशयः ॥ २५ ॥ पुनरवस्थाविशेषं दर्शयति-किं धावसीति । प्रिये किमर्थ धावसि धावन्ती दृष्टासि नूनम् । अथादर्शनादाह-वृक्षैरिति । इदं च पूर्वापेक्षयातिरिक्तं दर्शनान्तरम् ||२६||२७|| अन्तर्द्दितापि पीतकौशेयेन सूचितासि न तु वर्णतः ॥ १९ ॥ २० ॥ दाडिमान रामः पप्रच्छेति शेषः । अन्यथा उत्तरत्र रामशब्दोतिरिच्ये यद्वा चूतेत्यादिश्लोकद्वयमेकान्वयम् । तत्रैको रामशब्दो यौगिकः । अन्यस्तु रूढः । उन्मत्त इव वस्तुतस्तु न तन्मत्त इत्यर्थः ||२१|| २२ ॥ अथवेति । मृगविमेक्षः सुग इव विविधं प्रेक्षत इति तथा भवेत् किमिति शेषः ॥२३॥२४॥ लीला गतिसामान्यलक्षणमुपकल्प्य शार्दूलं पृच्छति - शार्दूलेति ॥ २५-२७ ॥ पीतेति । पीतकांशेयकेन पीताम्बरेण सूचिताऽसीति मोहासत्मतिमानम् । निरन्तर For Private And Personal Use Only टी.आ.की. स० [१० ॥ १४५॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy