SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagasun Gyarmandie 64666666 इदमपि प्रत्ययान्तरम् ।पुनरपि प्रत्ययान्तरमाह-धावन्त्यपीति॥२८॥अथ सर्वात्मना दर्शनाभावात् प्रकारान्तरमुत्प्रेक्षते-मैवेति । अथवा सात्र नैव विद्यते ॥ शकिंतु हिंसिता । अब हेतुमाह-कृच्छ्रमिति । कृच्छु दुःखं प्राप्तं मां यथा येन कारणेन उपेक्षितुं नाईति नूनं तेन कारणेन हिंसितैव नूनम् ॥२९॥ एतदेव नैव सा नूनमथवा हिंसिता चारुहासिनी। कृच्छं प्राप्तं न मा नूनं यथोपेक्षितुमर्हति ॥ २९॥ व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः । विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया ॥३०॥ नूनं तच्छुभदन्तोष्ठं सुनासं चारकुण्डलम् । पूर्णचन्द्रमिव ग्रस्तं मुखं निष्प्रभतां गतम् ॥ ३१ ॥ सा हि चुम्पुकवर्णाभा ग्रीवा ग्रैवेयशोभिता। कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा ॥ ३२॥ नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ । भाक्षतों वेपमानाग्रौ सहस्ताभरणाङ्गदौ ॥ ३३॥ मया विरहिता बाला रक्षसां भक्षणाय वै । सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा ॥३४॥ हा लक्ष्मण महाबाहो पश्यसि त्वं प्रियां क्वचित्। हा प्रिये व गता भद्रे हा सीतेति पुनः पुनः॥३५॥ इत्येवं विलपन रामः परिधावन वनादनम् । क्वचिदुभ्रमते वेगात् क्वचिद्विभ्रमते बलात् । क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः॥३६॥ ढयति-व्यक्तमिति॥३०॥वक्ष्यमाणदशामनुसन्धाय प्रलपति-नूनमिति। पूर्णचन्द्रमिव प्रस्तं राहुग्रस्तं पूर्णचन्द्रमिव स्थितमित्यर्थः। एवम्भूतं सुखं निष्प भतां गतं नूनमित्यन्वयः ॥३१॥ अवेयकं कण्ठभूषणम् । या उक्तविशेषणा ग्रीवा सा भक्षिता भवेदित्यन्वयः ॥३२॥ हस्ताभरणं कटकम् ॥३३॥ भक्षणाय विरहितासीदिति पूर्वार्धेऽन्वयः । सार्थेन पथिकसमुदायेन ॥३४॥ लक्ष्मणमामन्त्र्य पृच्छति-हा लक्ष्मणेति । पश्यसि पश्यसि किम् ? हा सीत इति वक्तव्ये हा सीतेति सन्धिरार्षः । इतिकरणस्य सर्गारम्भस्थेन विललापेत्यनेनान्वयः ॥ ३५॥ इत्येवमिति सार्धश्लोक एकान्वयः। प्रथमाद कामिनीमावनाय कामुकस्य कामिनीसाक्षात्कार इति प्रसिद्धिः॥२८॥ नैवेति । अथवा सा नूनं नैव किन्तु चारुहासिनी हिंसिता, यद्यहिसिता तदा कृच्छूमाप्तं | सगतं मां यथा येन कारणेन नोपेक्षितुमर्हति ननम, नाइत्येवेत्यर्थः ॥ २९ ॥ उक्तमर्ष प्रपञ्चयनि-व्यक्तमिनि प्रस्न रक्षोभिरिति शेषः॥२॥ अवेयक कण्ठभूषणम् । भक्षिता राक्षसैरिति शेषः ॥ ३२॥३३॥ मयेति । रक्षसां भक्षणाय बाला सीता मया विरहिता, अत एव बहुवान्धवा साउँन पपिकसङ्केन परि । प्रत्यक्ता स्त्रीव मक्षिता, राक्षसेरिति शेषाहा लक्ष्मणेति। इति विललापेति शेषः। उत्तरच विलपन्नित्यनुवादात ॥३५॥ उद्धमते उत्पतति । विश्वमते विधावते । For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy