________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagersun Gyanmandir
किंनिमित्तः किं निमित्तं यस्यासौ किंनिमित्तः, केन हेतुना अहरदित्यर्थः । किं भोगार्थम् उत अपकारप्रतीकारार्थमित्यर्थः । चरमपक्षे तत्स्वरूपं पृच्छति-तस्येति । यम् अपराधम् ॥५॥ कथं कीदृशप्रकारम् । कानि वाक्यानि ॥६॥ तात पितृतुल्य ॥७॥ दीनात्मा दीनमनाः । अतिसन्नया अतिकाश्य प्राप्तया ॥ ८॥ किं कर्मत्यस्योत्तरमाह-हृता सेति । वातेन दुर्दिनेन च सङ्कुलाम् । “मेघच्छन्नेऽह्नि दुर्दिनम्" इत्यमरः। मायया मड़ावातं किनिमित्तोऽहरत्सीता रावणस्तस्य किं मया। अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया ॥५॥ कथं तच्चन्द्रसङ्काशं मुखमासीन्मनोहरम् । सीतया कानि चोक्तानि तस्मिन् काले द्विजोत्तम ॥६॥ कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः । क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः॥७॥ तमुद्रीक्ष्याथ दीनात्मा विलपन्तमनन्तरम् । वाचा ऽतिसन्नया राम जटायुरिदमब्रवीत् ॥ ८॥ हृता सा राक्षसेन्द्रेण रावणेन विहायसा । मायामास्थाय विपुलां वात दुर्दिनसङ्खलाम् ॥९॥परिश्रान्तस्य मे तात पक्षी छित्त्वा स राक्षसः। सीतामादाय वैदेही प्रयातो दक्षिणां दिशम् ॥१०॥ उपरुद्धयन्ति मे प्राणा दृष्टिभ्रमति राघव । पश्यामि वृक्षान सौवर्णानुशीरकृतमूर्धजान ॥११॥ येन यातो
मुहूर्तेन सीतामादाय रावणः । विप्रनष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते ॥ १२ ॥ मिघच्छादनं चोत्पाद्य हृतवानित्यर्थः ॥ ९॥ वधमाख्याहीत्यस्योत्तरमाह-परिश्रान्तस्येति । युद्धपरिश्रान्तस्येत्यर्थः ॥ १० ॥ प्रश्नान्तरे प्रत्युत्तरकथना शक्तिमाह-उपरुध्यन्तीति। उपरुष्यन्ति उपरुध्यन्ते मरणवेदनया पीब्यन्त इत्यर्थः । सौवर्णान् मरणकाले तथा प्रतीयन्त इति प्रसिद्धम् । उशीरैः लामजकैः कृताः कल्पिताः पूर्वजाः केशाः येषां ते तथा ॥ ११॥ किमिह बहुनोक्तेन, सर्वथा सीता पुनर्लप्स्यत इत्याह-येनेति । येन मुहूर्तेन । निमित्तभूतेन रावणः सीतामादाय याति स्म, तन्मुहूर्तबलेन स्वामी धनस्वामी विप्रनष्टं धनं क्षिप्रम् अचिरेण पुनः प्रतिपद्यते प्राणोति ॥ १२॥ किनिमित्तमिति । किं निमित्तं यस्य सः॥५-७॥ तमिति । वाचा अतिसन्नया कुशया ॥८॥ वातदुर्दिनसकुलाम् वातः दुर्दिनेन च सहलाम् ॥९॥१०॥ उपरुध्यन्ति संक्षीयन्ते एकत्र संक्षिप्यन्त इति वा । उशीरकृतमईजान् नलदकृतामान सौवर्णवक्षदर्शनं मरणचिई ज्योतिशास्त्रमामाण्यात् ॥११॥ तब सीताप्राप्तिरित्यहं कथयामीत्याह-येनेत्यादिद्वाभ्याम् । येन मुहूर्तेन यस्मिन् मुहूर्ते रावणः सीतामादाय यातः असो मुहूर्तो विन्दो नाम तत्र नष्टं धनं पुनरायास्थति
For Private And Personal Use Only