SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersun Gyanmandir किंनिमित्तः किं निमित्तं यस्यासौ किंनिमित्तः, केन हेतुना अहरदित्यर्थः । किं भोगार्थम् उत अपकारप्रतीकारार्थमित्यर्थः । चरमपक्षे तत्स्वरूपं पृच्छति-तस्येति । यम् अपराधम् ॥५॥ कथं कीदृशप्रकारम् । कानि वाक्यानि ॥६॥ तात पितृतुल्य ॥७॥ दीनात्मा दीनमनाः । अतिसन्नया अतिकाश्य प्राप्तया ॥ ८॥ किं कर्मत्यस्योत्तरमाह-हृता सेति । वातेन दुर्दिनेन च सङ्कुलाम् । “मेघच्छन्नेऽह्नि दुर्दिनम्" इत्यमरः। मायया मड़ावातं किनिमित्तोऽहरत्सीता रावणस्तस्य किं मया। अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया ॥५॥ कथं तच्चन्द्रसङ्काशं मुखमासीन्मनोहरम् । सीतया कानि चोक्तानि तस्मिन् काले द्विजोत्तम ॥६॥ कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः । क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः॥७॥ तमुद्रीक्ष्याथ दीनात्मा विलपन्तमनन्तरम् । वाचा ऽतिसन्नया राम जटायुरिदमब्रवीत् ॥ ८॥ हृता सा राक्षसेन्द्रेण रावणेन विहायसा । मायामास्थाय विपुलां वात दुर्दिनसङ्खलाम् ॥९॥परिश्रान्तस्य मे तात पक्षी छित्त्वा स राक्षसः। सीतामादाय वैदेही प्रयातो दक्षिणां दिशम् ॥१०॥ उपरुद्धयन्ति मे प्राणा दृष्टिभ्रमति राघव । पश्यामि वृक्षान सौवर्णानुशीरकृतमूर्धजान ॥११॥ येन यातो मुहूर्तेन सीतामादाय रावणः । विप्रनष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते ॥ १२ ॥ मिघच्छादनं चोत्पाद्य हृतवानित्यर्थः ॥ ९॥ वधमाख्याहीत्यस्योत्तरमाह-परिश्रान्तस्येति । युद्धपरिश्रान्तस्येत्यर्थः ॥ १० ॥ प्रश्नान्तरे प्रत्युत्तरकथना शक्तिमाह-उपरुध्यन्तीति। उपरुष्यन्ति उपरुध्यन्ते मरणवेदनया पीब्यन्त इत्यर्थः । सौवर्णान् मरणकाले तथा प्रतीयन्त इति प्रसिद्धम् । उशीरैः लामजकैः कृताः कल्पिताः पूर्वजाः केशाः येषां ते तथा ॥ ११॥ किमिह बहुनोक्तेन, सर्वथा सीता पुनर्लप्स्यत इत्याह-येनेति । येन मुहूर्तेन । निमित्तभूतेन रावणः सीतामादाय याति स्म, तन्मुहूर्तबलेन स्वामी धनस्वामी विप्रनष्टं धनं क्षिप्रम् अचिरेण पुनः प्रतिपद्यते प्राणोति ॥ १२॥ किनिमित्तमिति । किं निमित्तं यस्य सः॥५-७॥ तमिति । वाचा अतिसन्नया कुशया ॥८॥ वातदुर्दिनसकुलाम् वातः दुर्दिनेन च सहलाम् ॥९॥१०॥ उपरुध्यन्ति संक्षीयन्ते एकत्र संक्षिप्यन्त इति वा । उशीरकृतमईजान् नलदकृतामान सौवर्णवक्षदर्शनं मरणचिई ज्योतिशास्त्रमामाण्यात् ॥११॥ तब सीताप्राप्तिरित्यहं कथयामीत्याह-येनेत्यादिद्वाभ्याम् । येन मुहूर्तेन यस्मिन् मुहूर्ते रावणः सीतामादाय यातः असो मुहूर्तो विन्दो नाम तत्र नष्टं धनं पुनरायास्थति For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy