SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersun Gyarmandir वा.रा.म. २॥ फोसी मुहूर्त इत्यवाह-विन्द इति । नष्टं धनं विन्दति लभतेऽस्मिान्नति विन्दः, स रावणस्तु नाबुधत् नाबुध्यत । विकरणव्यत्वयश्छान्दसः। तस्मात बडिशं गृह्य गृहीत्वा झपपत् मत्स्य इव विनश्यति । वर्तमानसामीप्ये वर्तमानवत । "बडिश मत्स्यवेधनम्" इत्यमरः ॥ १३ ॥ फालतमाहन चालीस. १८ T॥१४॥ असंमूढस्येति । एतावत्पर्यन्तमिति शेषः। अनुभाषतः उत्तरं भाषमाणस्य । सामिपं मांससहितं रुधिरम् ॥ १५॥ अथ रावणवंशे वक्तुमुप। विन्दो नाम मुहर्तोऽयं स च काकुत्स्थ नाबुधत् त्वत्प्रिया जानकी हत्वा रावणो राक्षसेश्वरः। झपवडिश गृह्य क्षिप्रमेव विनश्यति ॥ १३॥ नच त्वया व्यथा कार्या जनकस्य सुता प्रति । वैदेह्या रंस्यसे क्षिप्रं हत्वा ते राक्षस रणे ॥ १४॥ असम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः आस्यात्सुस्राव रुधिरं म्रियमाणस्य सामिषम् ॥ १५॥ पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च । इत्युक्त्वा दुर्लभान् प्राणान मुमोच पतगेश्वरः ॥ १६॥ बेहि बेहाति रामस्य वाणस्य कृताञ्जलेः । त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसम् ॥ १७॥ स निक्षिप्य शिरा भूमा प्रसार्य चरणौ तदा । विक्षिप्य च शरीरं स्वं पपात धरणीतले ॥ १८ ॥ कमते-पुत्र इति । साक्षात्पुत्रः औरस इत्यर्थः । अस्योत्तरार्धम् "अध्यास्ते नगरी लङ्कां रावणो राक्षसेश्वरः।" इति बोध्यम् । उत्तरत्र सम्पातिवचने इदमव पूवाधमुपादाय अस्योत्तरार्धस्य कथनादिति लोकाचार्योक्तम् । इत्युक्त्वा, एतावन्मात्रमुक्त्वा भवनादिकथनात् पूर्वमित्यर्थः । दुलभान् ब्राह ब्रहीति पृच्छते रामाय साकल्येन विज्ञापनपर्यन्तं प्राणा न स्थिताः । हन्तति ऋषिः शोचति ॥ १६ ॥ ब्रहाति । ब्रुवाणस्य वाणे सति । प्राणः मूक्ष्म शरीरेन्द्रियप्राणसहित आत्मेत्यर्थः ॥ १७॥ स इति । निक्षिप्य मरणवेदनयेति भावः । विक्षिप्य विधूय पपानेत्युक्तिरौपचारिकी ॥ १८॥ तदेतत्स रावणो नाबुधत नाबुद्धयत सीतामोहितत्वात् । विन्दते अनेन नष्ट धनमिति विन्दः । “विदल लाभे" इति धातुः । सच एकादशो मुहूर्तः । मुहूर्त लक्षणं तूक्तं पुराणे-"रौद्रः श्वेतश्च मैत्रश्च तथा सारभटः स्मृतः । सावित्रो वैश्वदेवश्च गान्धर्वः कुतपस्तथा । रोहिणस्तिलकश्चैव विजयो नैर्मतस्तथा । शम्बरो । वारुणश्चैव भगः पञ्चदशः स्मृतः" इत्येते अहि मुहर्ताः । अब विजयस्यैव नामान्तरं विन्द इति ज्ञेयम् । यद्वा विन्दः घटिका । न केवलं मुहूर्तमहिना सीतारूपेष्ट | प्राप्तिः अपित्वनिष्टरूपरावणविनाशोपीत्याह-झपवदिति । झपवत मत्स्यवत् बडिशं मत्स्यबन्धनम् । विनश्यति, सीतापहर्तेति शेषः ॥ १२-१४ ॥ असम्मूहस्य मृतिदशायामपि भ्रान्तिरहितस्य । अनुभाषतः उत्तरं भाषमाणस्य ॥१५-१७॥ स इति। विक्षिप्य विधाय । ननु रावणहतस्य जटायोरेतावन्तं कालं प्राणधारणं For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy