SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir अर्घत्रयमेकान्वयम् वा । आह्वयन्त इवेत्युक्त्वा कुसुमोत्तंसविटपाः पूर्वोक्ताः तरवः बहु अधिकं शोभन्त इति ॥ ९२ ॥ काममुद्दीपयन् । अन्यरतिदर्श नस्य उद्दीपकत्वादिति भावः ॥ ९३ ॥ यदिदं पम्पायाः रूपम् एवं मन्दाकिन्याश्च मनोहरं रूपम् । कथमेतत्सादृश्यं तस्या इत्यत्राह-स्थान इति । मनोरमाः जगति विख्याताः तस्या गुणाः स्थाने युक्ताः ॥ १४ ॥ ननु परपुरुषेणापहृता कथं रतये प्रार्थ्यते ? तत्राह-साध्वीति। वसेमहि । “भवांस्तु सह एष कारण्डवः पक्षी विगाह्य सलिलं शुभम् । रमते कान्तया साध काममुद्दीपयन् मम ॥ ९३ ॥ मन्दाकिन्यास्तु यदिदं रूपमेवं मनोहरम् । स्थाने जगति विख्याता गुणास्तस्या मनोरमाः ॥ ९४ ॥ यदि दृश्येत सा साध्वी यदि चेह वसेमहि । स्टहयेयं न शक्राय नायोध्यायै रघूत्तम ॥ ९५॥ न ह्येवं रमणीयेषु शादलेषु तया सह । रमतो मे भवेच्चिन्ता न स्टहाऽन्येषु वा भवेत् ॥ ९६॥ अमी हि विविधैः पुष्पैस्तरखो रुचिरच्छदाः । काननेऽस्मिन् विना कान्तां चित्तमुन्मादयन्ति मे ॥ ९७॥ वैदेह्या गिरिसानुषु रंस्थते । अहं सर्व करिष्यामि जाग्रतः स्वपतश्च ते ॥” इत्युक्तवता त्वया सह वसेमेत्याशयेन बहुवचनम् । शकाय शकत्वाय । ऐश्वर्य इन्द्रत्वस्य प्राथमिकत्वात्तथोक्तम् । “रुच्यर्थानां प्रीयमाणः" इति चतुर्थी । उत्तम पुरुष प्रति नासत्यमुच्यत इत्याशयेन रघूत्तमेत्युक्तिः॥ ९५ ॥ रामा०-यदि चेह वसेन्मयि । मयि मत्समीपे ॥ ९५॥ उक्तेऽथे हेतुमाह-नहीति । रमतः रममाणस्य । हि यस्मात् । चिन्ता न भवेत् अयोध्यायाः अलाभकृता चिन्ता न स्यात् । अन्येषु शकत्वादिषु । रहस्यप्येवंविधमानुषत्वभावनानुरूपं वचनं योगिनो बुध्येरनिति ॥ ९६ ॥ रामाय-नहीति । न स्पृहान्येषु वा भदेदिति सम्यक् । अन्येषु ब्रह्मलोकादिषु ॥ ९६ ॥ अमी इति । विना वर्तमानस्येति शेषः ॥ ९७॥ पुष्पिता ये वृक्षास्तानपि पश्येति पूर्वेण सम्बन्धः ॥ ९२ ॥ ९३ ॥ मन्दाकिन्पास्त्विति । मन्दाकिन्पास्तत्मसिद्धरूपम् एवं मनोहरं यदि मवेत्तर्हि तस्या जगति | विख्याता मनोहराः गुणाः स्थाने युक्ताः इति योजना । टीका-मन्दाकिन्याचित्रकूटपर्वतवातन्याः । स्थाने युक्ताः । “ युक्त द्वे साम्प्रतं स्थाने " इत्यमरः । रूपमेतन्मनोहरमिति पाठे-पम्पाया यदिदं मनोहर रूपमस्ति, एतन्मन्दाकिन्या विद्यते चत्ताहै तस्या जगति विरुपाता मनोहरा गुणाः स्थाने युक्ता इति योजना ॥२४॥ यदीति । मयि मत्समीपे । शनाय काक्रत्वाय ॥१५॥नहीति। For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy