SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagersun Gyanmandir 4444 एवं व्यसनद्वयरहितेन त्वया तृतीयव्यसनमपि कथंचित्परिहर्तव्यमित्याशयेनाइ-तृतीयमिति । निरं यथा भवति तथा परप्राणाभिहिंसनरूपं यदिदं रौद्रं रौद्राख्यम् तृतीयं महदयसनं पामरैः क्रियते । तच्च तत्तु ते समुपस्थितम्, त्वया कर्तुमुयुक्तमित्यर्थः ॥९॥ कथमुयुक्तमित्यत्राहप्रतिज्ञात इति ॥ १०॥ न केवलमृष्यभ्यर्थनया प्रतिज्ञातं प्रथमसङ्कल्पश्च तव तथैवेत्याह-एतन्निमित्तमिति । दण्डका इति विश्रुतं वनं प्रति त्वं तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम् । निरं क्रियते मोहात्तच्च ते समुपस्थितम् ॥ ९॥ प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम् । ऋषीणां रक्षणार्थाय वधस्संयति रक्षसाम् ॥ १०॥ एतनिमित्तं च वनं दण्डका इति विश्रु तम् । प्रस्थितस्त्वं सह भ्रात्रा धृतवाणशरासनः ॥११॥ ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः । त्वदृत्तं चिन्तयन्त्या वै भवेनिःश्रेयसं हितम् ॥ १२॥ नहि मे रोचते वीर गमनं दण्डकान्प्रति । कारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम ॥ १३ ॥ भात्रा सह धृतवाणशरास नः सन् प्रस्थितः। केवलेनात्मकार्येण ' इत्यादिना भवतैवोक्तत्वादिति भावः ॥ ११ ॥ ततः किमित्यत्राह-ततस्त्वा मिति । प्रस्थितं त्वां दृष्ट्वा त्वद्वृत्तं सत्यप्रतिज्ञत्वस्वदारकनिरतत्वादिकं च दृष्ट्वा । त्वनिःश्रेयसं तव सौख्यं हितं तत्साधनं च चिन्तयन्त्या मम मन चिन्ताकुलं भवेट्टै भवति हि । भवान् सत्यप्रतिज्ञत्वेन रक्षोवधान निवर्तेत निर्वैरं परहिंसनं च न करोषि, यस्य कस्यचिद्वैरमूलस्य करणे तदहमेव स्याम्, मद्विरहं च त्वमेकदारव्रतनिरतः न सोढुमर्हसि अतः कथमिदं सम्पत्स्यत इति भावः ॥ १२॥ तर्हि क उपायस्ते प्रतिभातीत्यपेक्षायां रामपक्षस्यैव तृतीयव्यसनप्रसक्त्या तवाधर्मः स्यादित्यत आह-तृतीयमिति । यदिदं परमाणाभिहिंसनरूपं तृतीयं रौद्रं भयङ्करं व्यसनमस्ति तच मोहायतो निर्वैरं क्रियते तच्च तन्त्रि व रौद्रतारूपं अधर्मान्तरं ते समुपस्थितम् ॥९॥ ननु कथं तृतीयव्यसनजनिताधर्मप्राप्तिरित्यत आह-प्रतिज्ञात इति ॥ १० ॥ ननु प्रतिज्ञामात्रेणाधर्मप्राप्तिः कथमित्यत आह-पतदिति । एतन्निमित्तमेव प्रतिज्ञातरक्षोवधार्थमेव त्वं दण्डका इति विश्रुतं प्रसिद्धं बनम् धृतवाणशरासनस्सन मात्रा सह प्रस्थितोऽसि यतः अतः प्राप्तमेतत्तृतीयं प्राप्तमित्यर्थः ॥११॥ तत इति । तस्माद्धेतो राक्षसवधार्थ प्रस्थितं त्वां दृष्ट्वा त्वद्वृत्तं सत्यप्रतिज्ञालक्षणं चरित्रं च दृष्ट्वा निःश्रेयसं परलोकसुखम् । हितम् इह लोके सुखं चिन्तयन्त्या मम मनश्चिन्ताकुलं भवेत भवति ॥१२॥ स्वाभिप्रायमाह-नहीति । अशुचौ हेतुमाह कारणमिति । मम मत्सकाशात् ॥ १३ ॥ टीका-भत्र दणाकानां जनपदवाचकवादरवचने (ल्लिङ्गता च । सहि पूर्व जनपदः शुक्रशापादनमभवत् ॥ ११ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy