SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ॥ २४ ॥ बा.रा.भू. स्वपक्षत्वात्तत्पक्षं स्थूणादिखननन्यायेन द्रढयितुं पक्षान्तरमाह -नहीति । मम मत्तः ॥ १३ ॥ शरव्ययं शरमोक्षम् । कच्चिदिति कामप्रवेदने ॥ १४ ॥ तर्हि शरव्ययं न करोमीत्यत्राह क्षत्रियाणामिति । क्षत्रियाणां समीपतः स्थितं धनुः तेजोरूपं बलं भृशम् । उच्छ्रयते वर्धयति । हुताशस्य समीपस्थितानी न्धनानि च तेजोबलमुच्छ्रयन्ते । दृष्टान्तालङ्कारः ॥ १५ ॥ उक्तार्थे ऐतिह्यमाह - पुरेत्यादि । रतमृगद्विजे सन्तुष्टमृगपक्षिके । तपस्वी कश्विदभवदित्य त्वं हि बाणधनुष्पाणिर्भ्रात्रा सह वनं गतः । दृष्ट्वा वनचरान् सर्वान् कच्चित् कुर्यारेशरव्ययम् ॥ १४ ॥ क्षत्रियाणां च हि धनुर्हुताशस्येन्धनानि । समीपतः स्थितं तेजोबलमुच्छ्रयते भृशम् ॥ १५ ॥ पुरा किल महाबाहो तपस्वी सत्यवाक् शुचिः। कस्मिंश्वित्पुण्ये वने रतमृगद्विजे ॥ १६ ॥ तस्यैव तपसो विघ्नं कर्तुमिन्द्रश्शचीपतिः । खड्गपाणिरथागच्छदाश्रमं भटरूपधृत् ॥ १७ ॥ तस्मिंस्तदाश्रमपदे निशितः खड्ग उत्तमः । स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः ॥ १८ ॥ स तच्छत्रमनुप्राप्य न्यासरक्षणतत्परः । वने तं विचरत्येव रक्षन् प्रत्ययमात्मनः ॥ १९ ॥ यत्र गच्छत्युपादातुं मूलानि च फलानि च । न विना याति तं खङ्गं न्यासरक्षणतत्परः ॥ २० ॥ नित्यं शस्त्रं परिवहन क्रमेण स तपोधनः । चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम् ॥ २१ ॥ अन्वयः ॥ १६ ॥ १७ ॥ स इति खड्गविशेषणम् । न्यासविधिना न्यासप्रकारेण | "राजचोरादिकभयादायादानां च वञ्चनात् । स्थाप्यतेऽन्यगृहे द्रव्यं न्यासः स | परिकीर्तितः ॥” इत्युक्तो न्यासः । तिष्ठतः तस्येति शेषः । चतुर्थ्यर्थे षष्ठी ॥ १८ ॥ आत्मनः प्रत्ययं विश्वासस्थापितं वस्तु । “प्रत्ययोघीन शपथ ज्ञानविश्वासहेतुषु ” इत्यमरः । रक्षन्नेव विचरति व्यचरत् ॥ १९ ॥ एतदेवोपपादयति-यत्रेति ॥ २० ॥ परिवहन् रक्षन् । रौद्री हिंसापराम् । स्वां शस्त्र वनचरान राक्षसानुद्दिश्य शरव्ययं कुर्याः कच्चित् कुर्या पत्र, तस्मादेव तृतीयव्यसनप्राप्तिस्तवेति भावः ॥ १४ ॥ ननु शरमोक्षमकृत्वैव स्थास्य इत्याशङ्कचाहक्षत्रियाणामिति । क्षत्रियाणां समीपे स्थितं धनुः क्षत्रियाणां तेजोबलमुच्छ्रयते वर्द्धयते । स्थितानीति बहुवचनतया योज्यम् । इन्धनानि हुताशस्य तेजोबलं तेजोरूपं बलं वर्द्धयन्तीति योज्यम् ॥ १५ ॥ वासनाप्राबल्यादपरिहार्योऽयं व्यापार इति वक्तुमितिहासमाह- पुराकिलेति ॥ १६ ॥ १७ ॥ सन्यासविधिना कालान्तरे पुनरादानाय रक्षणार्थं स्थापनकर्मणेत्यर्थः ॥ १८ ॥ स इति । आत्मनः प्रत्ययं स्थापितवस्तुविषयं विश्वासमित्यर्थः ॥ १९-२१ ॥ For Private And Personal Use Only टी.आ.कां. स० ९ ।। २४ ।।
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy