SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir संरूढाः जनाकीर्णाः कक्ष्याः द्वारप्रकोष्ठाः ताभिः बहुलं निबिडम् ॥ १२॥ तत्र अन्तःपुरे । शोकमोहपरायणां शोकमोहपरतन्वाम् । निदधे स्थापित वान् । मयत्रिपुराधिपतिः। मायां मायामयीम्, आश्चर्यशक्तियुक्तामित्यर्थः । त्रियं स्वयम्प्रभां बिले यथा निदधे तथेत्यर्थः ॥ १३ ॥ अब्रवीदिति । Mपिशाची पिशाच्याकाराः राक्षसीः यथेमां स्त्री वा पुमान्वा असंमतः अननुज्ञातः न पश्यति तथाऽब्रवीत् । एनामन्यो न पश्येदित्यत्रवीदित्यर्थः ॥१४॥ सोभिगम्य पुरी लङ्कां सुविभक्तमहापथाम् । संरूढकक्ष्याबहुलं स्वमन्तःपुरमाविशत् ॥ १२॥ तत्र तामसितापानां शोकमोहपरायणाम् । निदधे रावणः सीतां मयो मायामिव स्त्रियम् ॥ १३॥ अब्रवीच दशग्रीवः पिशाची!र दर्शनाः। यथा नेमां पुमान स्त्री वा सीतां पश्यत्यसंमतः॥१४॥ मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च । यद्य दिच्छेत्तदेवास्या देयं मच्छन्दतो यथा ॥ १५ ॥ या च वक्ष्यति वैदेहीं वचनं किञ्चिदप्रियम् । अज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम् ॥१६॥ तथोक्का राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् । निष्क्रम्यान्तःपुरात्तस्मारिक कृत्यमिति चिन्तयन् ॥ १७॥ ददर्शाष्टौ महावीर्यान राक्षसान पिशिताशनान् ॥ १८॥ स तान दृष्ट्वा महावीयों वरदानेन मोहितः । उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः॥ १९॥ नानाप्रहरणाःक्षिप्रमितो गच्छत सत्वराः। जनस्थानं हतस्थानं भूतपूर्व खरालयम् ॥२०॥ मुक्तति । एपा ययदिछत्तत्तदेयं यथा मन्छन्दतः मदिच्छानुसारेण यथा ममं दीयते तद्देयमित्यर्थः ॥१५॥ जीवितं न प्रियं मारयेयमित्यर्थः ॥१६ चिन्तयन् महावीर्यान् राक्षसान ददर्श अपश्यत् ॥ १७॥ १८॥ वरदानेन ब्रह्मवरदानेन । तानेतानित्यन्वयः ॥ १९ ॥नानेति “आयुधं तु प्रहरणम्"। यस्य सः तथोक्तः ॥ १०॥ ११ ॥ संकटकक्ष्याबहुलं संकटा बहुजनाकीर्णाः कक्ष्याः द्वाराणि तेर्बहुलम् ॥ १२ ॥ १३ ॥ असम्मतः अस्मदननुज्ञातः पुमान्या अस्मदननुज्ञाता स्त्री वा यथा चैनां न पश्यति तथा रक्षतेति शेषः ॥ १४ ॥ मच्छन्दतः मदनुज्ञावलाव ॥१५-१८॥ वरदानेन ब्रह्मवरदानेन ॥ १९ ॥ इत तिल-मायामिवासुरोम इति पाटः । अनेन मावारुपैया सीता या सामागतेति चनितम् । मुखपमाता स्वनि प्रविष्टेति पूर्वमेव वनितम्, अत एव रावणस्य वहनीषा जासा । मायात्वादेव रावणस्य | तदज्ञानम् ॥ १३॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy