SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir पा.रा.भू. इत्यमरः । इतस्थानं शून्यसनिवेशं खरालयं भूतपूर्व पूर्व खरालयामित्यर्थः । “भूतपवें चरट्" इति निर्देशात्समासः॥२०॥ पौरुषं बलं न केवल टी.अ का. नातिबलमित्यर्थः ॥२१॥पौरुषवलाश्रयणे हेतुमाह-बलं हीति । यत् बलं सैन्यं निवेशितं तद्धतमित्यन्वयः ॥२२॥ तत्र वधानामत्तम् । अमपाता असहनात् ॥ २३ ॥ निर्यातयितुम् अवसितुम् ॥ २४ ॥ तन्विति । शर्म सुखम् । उपलप्स्यामि प्राप्स्यामि ॥२५॥ प्रवृत्तिर्वाता । रामः किं करोतीतिर तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे। पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः॥२१ ॥ बलं हि सुमहद्यन्मे जनस्थाने निवेशितम् । सदूषणखरं युद्धे हतं रामेण सायकैः॥ २२॥ तत्र क्रोधो ममामाद्धैर्यस्योपरि वर्तते । वैरं च सुमहज्जातं रामं प्रति सुदारुणम् ॥ २३ ॥ निर्यातयितुमिच्छामि तच्च वैरमहं रिपोः । नहि लपस्याम्यहं निद्रामहत्वा संयुगे रिपुम् ॥ २४ ॥ तं त्विदानीमहं हत्वा खरदूषणघातिनम् । राम शर्मोपलप्पयामि धन लब्ध्वेव निर्धनः ॥ २५ ॥जनस्थाने वसद्भिस्तु भवदी राममाश्रिता । प्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः॥२६॥ प्रमादाच्च गन्तव्यं सर्वेरपि निशाचरैः। कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति ॥ २७॥ युष्माकं च बलज्ञोह बहुशो रणमूर्धनि । अतश्चास्मिन् जनस्थाने मया यूयं नियोजिताः॥२८॥ ततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम् । विहाय लङ्क सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः॥२९॥ तत्त्वतो वार्ता मत्सकाशमुपनेतव्येत्यर्थः ॥ २६ ॥ अप्रमादादिति अवधानादित्यर्थः ॥ २७ ॥ खरादिस्थाने अस्माभिः कथं स्थातुं शक्यं तत्राहयुष्माकं चेति ॥ २८॥ महानर्थोभिधेयो यस्य तं महार्थम् । प्रियं श्वापारूपं वाक्यम् उपेत्य लब्ध्वा, रावणतः स्तुति प्राप्येत्यर्थः । यतो यत्र जनस्थान तद्वनमुद्दिश्य प्रतस्थिरे । अलक्ष्यदर्शनाः वेगातिशयेन दुष्प्रेक्षस्वरूपाः ॥२९॥ सास्थानं शून्पसनिवेशम । बरालय भूतपूर्व पूर्व खरालयमित्यर्थः ॥ २०-२३ ॥ निर्यातयित प्रत्यपकारेणापनेतुम् ॥ २४ ॥ २५ ॥ प्रवत्तिः वातों ॥ २६-२९॥ 44 N ॥१३॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy