SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyarmandir चा.रा.म.७वानराः अपितु वानरर्षभाः वानरश्रेष्ठाः । अनिमिषैरिव निमेषरहितैरिव । तथा विकोशन्ती राम रामेति विकोशन्तीमित्यर्थः ॥४॥ पम्पा पम्पोपर्या ॥१३१ काशम् । लङ्कामभिमुख इत्यनेन एतावत्पर्यन्तं रामाश्रमदत्तदृष्टिगतः। ततः स्वच्छन्दं गतवानिति गम्यते। अत एव सुसंहष् इति वक्ष्यते ॥५॥ उत्सङ्गेन । त्यस्य उभयत्राप्यन्वयः। मृत्यु मृत्युहेतुभूताम् ॥६॥ विहायसा आकाशमार्गेण ॥७॥ तिमयो मत्स्यविशेषाः नकाः पाहाः तेषां निकेतं वास स च पम्पामतिक्रम्य लङ्कामाभिमुखः पुरीम् । जगाम रुदती गृह्य वैदेही राक्षसेश्वरः ॥५॥ तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः । उत्सङ्गेनैव भुजगी तीक्ष्णदंष्ट्रां महाविषाम् ॥६॥ वनानि सरितः शैलान् सर्रासि च विहायसा । स क्षिप्रं समतीयाय शरश्वापादिवच्युतः ॥७॥तिमिनक्रनिकेतं तु वरुणालयमक्षयम् । सरितां शरणं गत्वा समतीयाय सागरम् ॥८॥ सम्भ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः । वैदेह्यां द्वियमाणायां बभूव वरुणालयः ॥९॥ अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा । एतदन्तो दशग्रीव इति सिद्धास्तदाऽब्रुवन् ॥१०॥ स तु सीता विवेष्टन्तीमलेनादाय रावणः। प्रविवेश पुरी लङ्क रूपिणी मृत्युमात्मनः॥ ११॥ स्थानम् । वरुणस्य आलयं वासःशरणम् । प्राप्य गता । क्रमेण सागरं समतीयाय ॥ ८ ॥ सम्भ्रमात् रावणदर्शनशोभात् । परिवृत्तोर्मिः रुद्दमीन। महोरगः बहिस्सञ्चाररहितमत्स्यसपः॥९॥ अन्तरिक्षगताश्चारणाः दशग्रीवः एतदन्तः एतत्सीतापहरणावसान इति वाचः ससृजुः उचारित्यर्थः। अन्त शरिक्षगताः सिद्धाश्च एतदन्तो दशग्रीव इत्यब्रुवन् ॥१०॥ आत्मनः रूपिणी रूपवती मुत्युमिति सीताविशेषणम् ॥११॥ चित्तक्षोभाद अतिभारेण शिरसामधोमुखतया च ॥३-५॥ तामिति । मृत्यु मृत्युहेतुभूताम् ॥ ६॥ बनानीति । विहायसा आकाशमार्गेण शिमं समती| यायेत्यन्वयः ॥ ७॥८॥ सम्भ्रमादिति । सम्बमात अकार्यजनितक्षोमाद । परिवृत्तार्मिः परिचमितोमिः ॥९॥ एतदन्तः एतत्सीताहरणं कर्म अन्तोऽवसानं .११॥ | तिल-सुसंदृष्टः मृत्योस्तवेनाशानात् । केचित्तु-जम्धं रामहस्तान्त्युशरमिति संदष्टः विना बोकट पापं पुष्पक्षयामावेन न मृत्युस्सनिहितस्यादिति तमोगुणाकृतस्मन् मातपि विस्दशब्दव्यवहार तथा निति बदन्ति । तेषामेतत्सर्गान्ते वक्ष्यमाणं 'बभूव मोहान्मुदितः ' इत्यसतं स्यात् । तथा ' आत्मानं बुद्धिवैकन्या कृतकृत्यममन्यत' इत्युत्तासावेत्यमसङ्गतं स्यात् ॥१॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy