SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा. टी.कि.को. |स०१३ ॥३९॥ सजलान्मागें तटाकांश्च व्यलोकयान् इति पाठः । अकोशकुइमलैः अकोशैः विकसितैः कुइमलैः मुकुलैः ॥ ५-७ ॥ कारण्डैः। “कारण्डको महापक्षी” इति वैजयन्ती सारसैः सरोनिवासः शकुनैरुपनादितान् तटाकान् व्यलोकयन्निति पूर्वेणान्वयः ॥ ८॥ मृदुशष्पेति । चरतः स्थितांश्चापश्यन् ॥ ९॥ रामानु०-चरतः सर्वतः पश्यन्निति पाठः ॥९॥ तटाकवैरिण इत्यादि । तटाकवेरिणः कलुपीकरणात् । एकचरान् एकाकिनः। द्विरदाः द्विदन्ता इति चतुर्दन्तव्या कारण्डैः सारसैईसैर्वजुलैर्जलकुछटैः । चक्रवाकैस्तथा चान्यैः शकुनैरुपनादितान् ॥ ८ ॥ मृदुशष्पाङराहारान्नि भयान वनगोचरान् । चरतः सर्वतोऽपश्यन स्थलीषु हरिणान स्थितान् ॥ ९॥ तटाकवैरिणश्चापि शुक्लदन्तविभूषि तान् । घोरानेकचरान वन्यान द्विरदान कूलघातिनः ॥१०॥ मत्तान् गिरितटोत्कृष्टान् पर्वतानिव जङ्गमान् । वारणान वारिदप्रख्यान् महीरेणुसमुक्षितान् ॥११॥ वने वनचरांश्चान्यान् खेचरांश्च विहङ्गमान् । पश्यन्तस्त्वरिता जग्मुःसुग्रीववशवर्तिनः॥ १२॥ तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः । द्रुमपण्डं वनं दृष्ट्वा रामः सुग्रीव मब्रवीत् ॥ १३॥ एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते । मेघसचातविपुलः पर्यन्तकदलीवृतः॥ १४॥ किमेत ज्ज्ञातुमिच्छामि सखे कौतूहलं हि मे। कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया ॥ १५॥ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः। गच्छन्नेवाचचक्षेऽथ सुग्रीवस्तन्महदनम् ॥ १६ ॥ एतद्राघव विस्तीर्णमाश्रमं श्रमनाश नम् । उद्यानवनसम्पन्नं स्वादुमूलफलोदकम् ॥ १७॥ वृत्तिः ॥ १० ॥ गिरितटोत्कृष्टान् उल्लिखितगिरितटान् ॥ ११ ॥ रामानु०-तटाकरिण इत्यादि । दिरदवारणशब्दयोस्तत्तत्स्थलावस्थितव्यक्तिभेदवाचकत्वेन पौनरुत्पम् । गिरितटानुत्कर्षन्तीति गिरितटोत्कृष्टाः तान् । कर्तरि क्तः ॥ १०-११॥ ॥ १२॥ तेषां त्विति । द्रुमपण्डं वृक्षपण्डमयमिति लतागुल्मव्यावृत्तिः॥१३॥ एष इति । मेघ इवेति नीलवर्णे उपमा ॥ १४-१८॥ कारण्डः कारण्डवः । नामैकदेशे नामग्रहणम् । एतैरुपलशितांस्तटाकान् पश्यनित्यन्वयः ॥ ८॥९॥ तटाकरिण इस्पादि । द्विरदवारणशब्दयोः तत्तत्स्थलावस्थितव्यक्तिभेदवाचकावेनन पौनरुक्त्यम् । गिरितटो कटान गिरितटानुत्कर्षन्तीति तथा१०-११॥ गच्छन्नेवेति । शतप्रत्ययेन कार्यत्वरा सूचिता॥११-१८॥ ॥३९॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy