SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ससन्ध्य इव तोयद इति । सुग्रीवस्य हेमपिङ्गलत्वादिति भावः । अस्मिन् सर्गे सार्धद्विचत्वारिंशच्लोकाः ॥ १२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्वादशः सर्गः ॥१२॥ अथ पुनः किष्किन्धाप्रवेशस्त्रयोदशे-ऋश्यमूकादित्यादि ॥३॥२॥ अग्रत इति । संहतग्रीवः निबिडकण्ठ इत्यर्थः । इदं स्वरूपकीर्तनम्, गजपुष्पीबन्धनेन वा ॥३॥ ४ ॥ अथ कार्यसिद्धिसूचकपदार्थानुभवविशेष मालयेव बलाकानां ससन्ध्य इव तोयदः । विभ्राजमानो वपुषा रामवाक्यसमाहितः । जगाम सह रामेण किष्किन्धा वालिपालिताम् ॥४२॥ इत्यार्षे श्रीरामायणेवाल्मीकीये श्रीमत्किष्किन्धाकाण्डे द्वादशः सर्गः ॥१२॥ ऋश्यमूकात्स धर्मात्मा किष्किन्धा लक्ष्मणाग्रजः। जगाम सहसुग्रीवो वालिविक्रमपालिताम् ॥१॥ समुद्यम्य महच्चापं रामः काञ्चनभूषितम् । शरांश्चादित्यसङ्काशान गृहीत्वा रणसाधकान् ॥२॥ अग्रतस्तु ययौ तस्य राघ वस्य महात्मनः । सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः ॥३॥ पृष्ठतो हनुमान वीरो नलो नीलश्च वानरः। तारश्चैव महातेजा हरियूथपयूथपः ॥४॥ ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः । प्रसन्नाम्बुवहाश्चैव सरितः सागरङ्गमाः ॥५॥ कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा। शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः ॥६॥ वैडूर्यविमलैः पर्णेः पद्मश्चाकोशकुड्मलैः। शोभितान सजलान मार्गे तटाकांश्च व्यलोकयन् ॥ ७॥ दर्शयति-ते वीक्षमाणा इत्यादिना ॥५॥ कन्दराणि गृहाकारगुहाविशेषान् । निर्दराणि स्फुटितशैलरन्ध्रविशेषान् । गुहाः देवखातविलानि । दरी: गुहाविशेषान् ॥६॥ आकोशकुडमलेः ईपद्विकसितमुकुलैः ॥ ७॥ रामानु०-कन्दराणि गुहाचैव शैलास्तानि बनानि च । शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः | इति बहुकोशेषु पाठः । कन्दराणि मन्दिराकाराकारितशिलाविवरविशेषान् । गुहाः देवखातचिलानि । दरीः स्फुटितशैलरन्ध्रविशेषान् ॥ वैडूर्यविमलैः पर्णः पश्चाकोशकुइमलैः । शोभिता पाठः । देवदारुबुमाथिताम् " भनदारुबुकिलिमं देवदाकणि " इत्यमरः ॥११-१२॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतस्वदीपि० किष्किन्धाकाण्डव्याख्यायो द्वादशः सर्गः ॥१२॥ ॥१॥२॥ टी०-अप्रत इति । सुप्रीवः प्रस्थानकाले संहतप्रीतः ढकन्धरः ॥ १-५॥ कन्दराणीति । कन्दरागि मन्दिराकाराकारितशिलाविवरविशेषाः । गुहाः देवखातपिलानि । दरीः स्फुटित शिलान्धविशेषाः ॥ ॥ वैयेति । आकोशकाले भाकोरी: विकसितैः कुलैः मुक्कलेव ॥ ७ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy