SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org टी.आ.की. बा.रा.भू. । पूज्यत्वे हेत्वन्तरमाह-इन्द्रस्येति । इह भूस्वर्गे । इन्द्रस्य चतुर्भागः चतुर्थीशः राजा प्रजा रक्षति तस्माद्धेतोः वरान् श्रेष्ठान् भोगान् भुङ्गे अनुभवति ।। ॥ ४ ॥ इन्द्रस्येति लोकपालान्तराणामुपलक्षणम् । " अष्टाभिर्लोकपालानां मात्राभिः कल्पितो नृपः " इति वचनात्। वस्तुतस्तु इन्द्रशब्दोऽयं परमात्मपरः । स० १ "इदि परमैश्वर्ये " इतिधातोस्तत्रैव मुख्यवृत्तत्वात् “इन्द्रो मायाभिः पुरुरूप ईयते” इति श्रौतप्रयोगाच्च । इन्द्रस्य परमात्मनः चतुर्भागः चतुर्थीशः तदव इन्द्रस्येह चतुर्भागः प्रजा रक्षति राघव । राजा तस्माद्वरान् भोगान भुङ्क्ते लोकनमस्कृतः ॥ १८ ॥ ते वयं भवता रक्ष्या भवद्विषयवासिनः । नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः ॥ १९ ॥ Acharya Shri Kailassagarsuri Gyanmandir तारभूते व्यक्तिचतुष्टये एकव्यक्तिभूतः भवान् भोगान् भुङ्ग इत्यर्थः । पूर्वापरश्लोकानुगुण्याच्चायमेवार्थः, नान्यस्मै ऋपयः प्राञ्जलयो भवन्ति नचाश्रमं निवेदयन्ति नापि गर्भभूतत्त्वं वदन्ति ॥ १८ ॥ भवता रक्ष्यत्वे त्वदेशवासित्वमेव निष्प्रमादो हेतुः, नोपासनादिकमित्याहुः - ते वयमिति । ते वयम् आर्त्ता वयम् । भवता रक्ष्याः आर्तरक्षणदीक्षितेन त्वया रक्षितुमहः। किमुपासन बलेनैवमुच्यते ? नेत्याहुः भवद्विषयवासिन इति । भवदेशवासित्वमेव भवद्रक्ष्यत्वे हेतुः, नान्यः । तत्र प्रमादादिसंभवात् देशवासित्वे तदभावादिति भावः । भवतु तथैव रक्षिष्यामः यदा रक्षणप्रदेशे स्थास्याम इत्यत्राहुः नगरस्थ इति । नगरस्थः सिंहासनस्थो वा । वनस्थः तद्रहितो वा । त्वं स्वतः सिद्धसर्वशक्तिकः निरुपाधिकसर्वशेषी च त्वम् । नः अस्माकं राजा रक्षकः । तत्र हेतुमाह जनेश्वर इति । निरुपाधिकसर्वशेषीत्यर्थः ॥ १९ ॥ तनि० - ते पूर्वोक्तप्रकारेण आत्मात्मीयभर समर्पकाः । वयम् उपायशून्यत्वापायबहुलत्वादिमन्तः । भवता निरुपाधिकसर्व लोकशरण्येन रक्ष्याः । अतिप्रसङ्गपरिहारार्थमाह भवद्विषय वासिन इति । भवद्विषयवासित्वात् साकेतसम्भवचराचरजन्तु न्यायेन प्रपत्तिनिरपेक्षमेव रक्षणमित्येकः पक्षः । पूर्वोत्तरश्लोकपर्यालोचनया प्रपतिद्वारकमित्यन्यः पक्षः । न च पूर्वकतात्मात्मीयरक्षाभरसमर्पणेनैव प्रयोजने सिद्धे विषयवासित्वकथनं व्यर्थमिति शङ्कयम् । रक्षके पश्यति तत्सन्निधाने रक्ष्यविनाशस्य दोषभूयस्त्वकथनार्थत्वात् । विषयवासित्वस्य निरपेक्षहेतुत्व निर्बन्धेपि मोक्षव्यतिरिक्तरक्षणोपायस्थाविरोधात् । न ह्यत्र महर्षयो तमेव कैमुतिकन्यायेन दृहयति इन्द्रस्येति । दिक्पालचतुष्टयात्प्रत्येकं चतुर्थाशो राजनि संक्रामतीतिन्यायेनेन्द्रस्य त्वन्नियम्यस्य पुरन्दरस्य चतुर्थांशभूतो राजापि प्रजा धर्मेण रक्षति तस्माद्रक्षणाद्वरानध्यान भोगान्भुङ्क्ते च लोकनमस्कृतःश्चेति सम्बन्धः । यद्येवंविधस्य राज्ञोप्येवं प्रभावः सकलजगद्रक्षणायावतीर्णस्पे श्वरस्य तव तु धर्मपालकत्वशरण्यत्वादिकमस्तीति किमु वक्तव्यमिति भावः ॥ १७ ॥ १८ ॥ अस्तु, प्रकृते किमायातमित्यत आह-ते वयमिति । ननु नगरं विहा यागतेन चतुरङ्गबलरहितेन वनस्थेन मया भवन्तः कथं रक्ष्या इत्यत आह नगरस्थ इति । यतस्त्वं नगरस्थो वनस्थो वा राजा अनस्ते भवदेकशरणा वयं भवता For Private And Personal Use Only ॥ ४ ॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy