SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir तीरं देशम् , तीरप्रदेशमित्यर्थः । तं देशं संपात्यावासभूतं देशं पुनः प्रत्यानयित्वा । प्रवृत्तिं वृत्तान्तम् उपलभ्य ते वानराः हृष्टाः बभूवुः ॥ ३५ ॥३६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अष्टपञ्चाशः सर्गः ॥५८॥ ततो नीत्वा तु तं देशं तीरं नदनदीपतेः। निर्दग्धपक्षं सम्पाति वानराः सुमहौजसः ।। ३५॥ पुनः प्रत्यानयित्वा व तं देशं पतगेश्वरम् । बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते ॥३६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टपञ्चाशः सर्गः ॥५८ ॥ ततस्तदमृतास्वादं गृध्रराजेन भाषितम् । निशम्य मुदिता हृष्टास्ते वचः प्लवगर्षभाः ॥१॥ जाम्बवान् वानरश्रेष्ठः सह सर्वेः प्लवङ्गमैः । भूतलात्सहसोत्थाय गृध्रराजमथाब्रवीत् ॥२॥ व सीता केन वा दृष्टा को वा हरति मैथिलीम् । तदाख्यातु भवान सर्व गतिर्भव वनौकसाम् ॥३॥ को दाशरथिबाणानां वजवेगनिपातिनाम् । स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम् ॥४॥ ततस्तदमृतास्वादमित्यारभ्य पञ्च सर्गाः प्रक्षिप्ताः । सर्वकोशेष्वदर्शनात् तान् विनापि कथासङ्घट्टनात् पूर्वोक्तार्थविरोधस्फोरकत्वाच । तथापि तृतीया ॥ ३४ ॥ तत इत्यादिश्लोकद्वयमेकं वाक्यम् । वानराः पतगेश्वरं सम्पातिं नदनदीपतेः तीरं देशं तीरप्रदेशं नीत्वा पुनः तं देशम् आवासभूदेशमत्या नयित्वा प्रवृत्ति सीतावृत्तान्तमुपलभ्य ते वानराः हृष्टा बभूवुरिति सम्बन्धः ॥ ३५॥ ३६॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्या किष्किन्धाकाण्डव्याख्यायामष्टपनाशः सर्गः ॥ ५८ ॥ तत इत्यादि । अमृतस्येवास्वादो यस्य तत् तथोक्तम्, अमृततुल्पमित्यर्थः ॥११॥२॥ अथ जाम्बवान लनपक्षा स०-अमृतास्वादम् अमृतवन्मधुरम् । यदत्तो हृष्टाः । वदता उ इति पदम् । यस्ष गूधराजस्य वदता वामिमता । ततः तेन गृधरा जेन भाषितं वचः निशम्य ते प्रवगर्षभाः हष्टाः । उ विस्मय इत्यर्थः । प्रायः प्रायोपवेशिनां हर्षोत्कर्षः कापि नावलोकित इति दैवगतिविचित्रेति विसिस्मिरे इति भावः । यहा वदतेति तृतीयकरचनं गुधराजपदनान्येति । निशम्य तत्र संहष्टा इति पाठे नायासः । बदतः इति पदे वा बदशम्दा| तृतीयान्तात्ततिः । तस्प गृध्रराजेनेस्यनेनान्वयः । बदत इति षष्टी शेष सती तृतीयार्थ वा ॥ १ ॥ विषम-सीतां को हरति स्म, दयमाणा च केन दृष्टा क्याम्पेनापि मा। हता च क वा वर्तते इति सर्व भवानाख्यातु । सामान्यतः श्रुत्वा प्रायोपवेशास्थिताना विशिष्य बदविल्यर्थः ॥३॥ स-सीता... कृति नेताऽनङ्गस्मरण इत्याह-क प्रति । स्वमिति दाशरथियाणपदमेव लक्ष्मणमुक्तपदेनाष्यन्वेति । स्वयं दाश रथिः स्वेच्छयव दाशरथिदशरथपापस्य रामः । तस्प पाणानानित्यवान्जयो वा । यहा दाशरविपदेन रामरामानुजयोहणम् । स्वयंलक्ष्मणमुकाना स्वयं लक्ष्मण स्वस्वनाम रामेति लक्ष्मणेति च मुक्त शिल्पिभिर्येष| ते तथा । " लक्ष्मणं लाम्चने नाम्नि " इति विश्वः ॥ ४॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy