SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥१४९॥ www.kobatirth.org इत्यदोषात् । वैनतेयगतिरित्यत्र वैनतेययोररुणगरुड योर्मतिरित्यर्थः । अनेन दिव्यज्ञानहेतुर्जन्मोत्कर्ष उक्तः ॥ २८ ॥ न केवलं दिव्यज्ञानम्, दिव्यचक्षु रप्यस्तीत्याह-इहस्थ इति । अपिशब्दो भिन्नक्रमः चक्षुरित्यनेन संबध्यते । सौवर्णमित्यनेन विशेषणेनातिदूरदर्शित्वमुक्तम् । आहारवीर्येण चक्षुष्या हारबलेनेत्यर्थः । निसर्गेण सौवर्णत्वनिबन्धनस्वभावेन ॥ २९ ॥ ३० ॥ वृत्तिः भक्ष्यग्रहणम् । चरणयोधिनां कुक्कुटानाम् । पादमूले पादविकीर्ण प्रदेशे स्थोऽहं प्रपश्यामि रावणं जानकीं तथा । अस्माकमपि सौवर्ण दिव्यं चक्षुर्बलं तथा ॥ २९ ॥ तस्मादाहारवीर्येण निसर्गेण च वानराः । आयोजनशतात्साग्राद्वयं पश्याम नित्यशः ॥ ३० ॥ अस्माकं विहिता वृत्तिर्निसर्गेण च दूरतः । विहिता पादमूले तु वृत्तिश्चरणयोधिनाम् ॥ ३१ ॥ गर्हितं तु कृतं कर्म यन स्म पिशिताशिना । प्रतीकार्यं च मे तस्य वैरं भ्रातुः कृतं भवेत् ॥ ३२॥ उपायो दृश्यतां कचिल्लङ्घने लवणाम्भसः । अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ ॥ ३३ ॥ समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम् । प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः ॥ ३४ ॥ Acharya Shri Kailassagarsun Gyanmandir वृत्तिः जीवनम् ॥ ३१ ॥ गर्हितमिति । येन पिशिताशिना गर्हितं कर्म सीतापहरणरू तम् । मे भ्रातुर्हेतोः प्रतीकार्य तस्य वैरं कृतं प्रतिकृतं भवेत् । भवद्भिरिति शेषः । भयं श्लोकः चरणयोधिनामित्यनन्तरं निवेशनीय इत्याः ॥ ३२ ॥ रामानु० -गर्हितं तु कृतं कर्मेत्यस्य श्लोकस्य वृत्तिश्चरणयोधिना | मित्यस्यानन्तरमवस्थाने कथायाः सुसंगतत्वात्तत्रैवायं द्रष्टव्यः ॥ ३२ ॥ एवं प्रासङ्गिकं परिसमाप्य प्रकृतमाह उपाय इति । गमिष्यथेत्यत्र किष्किन्धामिति | शेषः ॥ ३३ ॥ समुद्रमिति । नेतुमिच्छामि, मामिति शेषः । भवद्भिरिति करणे तृतीया ॥ ३४ ॥ न केवलं दिव्यज्ञानम् दिव्यचक्षुरप्यस्तीत्याहू इहस्थ इति । अपिशब्दो भित्रक्रमः चक्षुरित्यनेन सम्बध्यते । सौवर्णमिति विशेषणम् अतिदूरदर्शित्वद्योतनार्थम् आहारवीर्येण आहारबलेन । निसर्गेण सौवर्णत्वनिबन्धनस्वभावेन ||२९|| ३ || अस्माकमिति । वृत्तिर्भक्ष्यग्रहणम् । पादमूले पादविकीर्णप्रदेशे । चरणयोधिनां कुक्कुटादीनाम् ॥ ३१ ॥ भवतां लङ्कागमनोद्योगो ममाप्युपकाराय भविष्यतीत्याशयेनाह गर्हितमिति । येन पिशिताशिना रावणेन गर्हितं कर्म सीताहरणरूपं कृतं मया भ्रातुर्हेतोः प्रतीकार्य तस्य बैरं कृतं प्रतिकृतं भवेत, भवद्भिरिति शेषः । मया कर्तव्यो रावणविनाशो युष्माभिः कर्तव्य इति भावः ॥ ३२ ॥ अतो लङ्कनोपाय |श्चिन्त्यताम् । अवश्यम्भाविनी कार्यसिद्धिरित्याह-उपाय इति । गमिष्यथ, किष्किन्धा प्रतीति शेषः ॥ ३३॥ समुद्रं नेतुमिति । मामिति शेषः । भवद्भिरिति करणे For Private And Personal Use Only टी.कि.का. स० ५८ ।। १४९ ।।
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy