SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersun Gyanmandir बा.रा.भ ते व्याख्यास्यन्ते-तत इत्यादि । दृष्टाः रोमाञ्चाञ्चिताः । बभ्रवरिति शेषः ॥१-१७॥ रामानु-ततस्तदमृतास्वादमित्यारभ्य आभाजदाभमुखा दिशं ययु पार्जनकसुतापरिमार्गणोन्मुखा इत्यन्ताः पञ्च सर्गाः केचित् कोशेष न दृश्यन्ते । केचित् दृश्यन्ते । तेषु पूर्वोक्तार्थविरोधः स्फुरति तान् विनापि कयापि संगच्छते । तयापि सहरीन प्रीतिसंयुक्तान सीताश्रुतिसमाहितान् । पुनराश्वासयन प्रीत इदं वचनमब्रवीत् ॥५॥ श्रूयतामिह वैदेह्या स०५९ यथा मे हरणं श्रुतम् । येन चापि ममाख्यातं यत्र वाऽऽयतलोचना ॥६॥ अहमस्मिन् गिरौ दुर्गे बहुयोजनमायते। चिरानिपतितो वृद्धः क्षीणप्राणपराक्रमः ॥७॥ तं मामेवं गतं पुत्रः सुपाश्वों नाम नामतः। आहारेण यथाकालं बिभर्ति पततां वरः ॥८॥ तीक्ष्णकामास्तु गन्धर्वास्तीक्षणकोपा भुजङ्गमाः। मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा सम॥९॥ स कदाचित् क्षुधार्तस्य ममाहाराभिकारिणः । गतसूर्येऽहनि प्राप्तो मम पुत्रो ह्यनामिषः ॥ १०॥ स मया वृद्धभावाच्च कोपाच्च परिभत्सितः । क्षुत्पिपासापरीतेन कुमारः पततां वरः॥११॥स मामाहारसंरोधात् पीडितं प्रीतिवर्धनः। अनुमान्य यथातत्त्वमिदं वचनमब्रवीत् ॥ १२॥ अहं तात यथाकालमामिषार्थी खमाप्लुतः । महे न्द्रस्य गिरेरमावृत्य च समास्थितः ॥ १३॥ ततः सत्त्वसहस्राणां सागरान्तरचारिणाम । पन्थानमेकोऽध्यवसं सन्निरोद्धमवाङ्मुखः ॥ १४॥ स्थितस्य गतिश्चिन्तनीया' इति न्यायेन ते व्याख्यायन्ते ॥१॥२॥ अथ जाम्बवान् लूनपक्ष: कन्दरान्तर्गतः सन् संपाति: दूरवृत्तं सीतापहरणादिक केन प्रकारेणावगतवानिति मत्वा विशेषतो ऽवगन्तुं पृच्छति-क सीटेत्यादिना ॥ २ ॥ ४ ॥ स हरीनिति । सीतालुतिसमाहितान् सीतावृत्तान्त श्रवणे समाहितान् ॥ ५-१॥ स इति । क्षुधार्तस्य मम, सभीपमिति शेषः ॥ १०-१५ ॥ कन्दरान्तर्गतस्सन सम्पातिरवृत्तसीतापहरणादिकं केन प्रकारेणावगतवानिति मत्वा विशेषतोऽवगन्तुं पुनः पृच्छति-क सीतेत्यादिना ॥३॥ ४ ॥स हरीनिति।17 सीताश्रुतिसमाहितान सीतावृत्तान्तश्रवणे एकाग्रचित्तानित्यर्थः ॥५॥श्रूयतामिति । यत्र दृष्टा येन चाख्यातं तत्सर्वं भूपताम् ॥ ६-९॥ स इति । क्षुधार्तस्य । A मम, समीपमिति शेषः ॥ १०॥ ११ ॥ स मामिति । अनुमान्य सम्पाय॑ : आहारसंरोधात आहाराभावात् ॥ १२-१५॥ ॥१५०॥ स-गन्धर्वाः चित्ररथायाः । तीक्ष्णकामाः तीषणः समपासमयपरीक्षा बिना आयास्यन् कामः बीमाञ्छा येषां ते तथा । "श्रीकामा 2 Pa: " इति पानगात् । ततः ततोप्याधिक्येन । तीक्षगा। वाराहारहेतुः क्षुधा पुत् येषां ते तथा । टावन्तः अधाशब्दः ॥९॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy