SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir रा-सोऽहमभ्यवहारार्थीति सम्यक्॥१६॥१७॥ स यात इति । सभाजितः पूजितः ॥१८॥ दिष्टयेति । असौ सकलवः सरक्ष्यवर्गः अतः कथंचित् गतः । अतस्ते स्वस्त्यासीत् असंशयम् इति मां महर्षयोऽवन्निति योजना ॥ १९॥ मे मया । प्रतिवेदितः ज्ञातः । सुपार्श्ववचनमिदम् ॥ २० ॥ २१ ॥ तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम्। स्त्रियमादाय गच्छन् वै भिन्नाञ्जनचयप्रभः॥ १५॥सोऽहमभ्यवहारार्थी तो दृट्वा कृतनिश्चयः । तेन साम्ना विनीतेन पन्थानमभियाचितः ॥ १६ ॥ न हि सामोपपन्नानां प्रहर्ता विद्यते क्वचित् । नीचेष्वपि जनः कश्चित् किमङ्ग बत मद्विधः ॥ १७ ॥ स यातस्तेजसा व्योम संक्षिपत्रिव वेगतः । अथाहं खचरैर्भूतैरभिगम्य सभाजितः॥१८॥दिष्टया जीवसि तातेति ह्यब्रवन् मां महर्षयः। कथञ्चित् सकलत्रोऽसौ गतस्ते स्वस्त्यसंशयम् । एवमुक्तस्ततोऽहं तैः सिद्धः परमशोभनैः॥ १९॥स च मे रावणो राजा रक्षसां प्रतिवेदितः। हरन दाशरथेर्भार्या रामस्य जनकात्मजाम् ॥२०॥ भ्रष्टाभरणकौशेयां शोकवेगपराजिताम् । रामलक्ष्मणयोर्नाम कोशन्तीमुक्तमूर्द्धजाम्॥२१॥ एषकालात्ययस्तावदिति कालविदां वरः । एतमर्थ समग्रं मे सुपार्श्वः प्रत्यवेदयत्॥२२॥ रामानु-भष्टाभरणको शेयामिति पाठः ॥ २१ ॥ कालात्ययः कालातिकमहेतु, रावणदर्शनमिति भावः ॥२२-२४॥ सोऽहमिति । कृतनिश्चयः आहारो लम्ध इति कृतनिश्चयोऽहं तेन पाचितः । (कृतनिश्चयः, अभवमिति शेषः।) तहि किनिमित्तं नावधीरित्यत आह तेनेति॥१५॥ घनीचेष्वपि वर्तमानः कश्चिदपि जन: सामोपपन्नानां प्रहर्ता न विद्यते, माद्विधः किमुत ? अङ्गेत्यामन्त्रणे । बतेति खेदे । खेचरैर्भूतैः सिद्धचारणादिभिः॥१७॥१८॥ |दिष्ट योनि । असो सकलनः सरक्ष्यवस्तुः कथविद्गतो हि । हे तात ! दिष्टचा जीवसि, ते असंशयं स्वस्तीति मा महर्षयोऽब्रुवन्निति योजना । अहं तेरेवमुक्त ॥१२॥२०॥ रामलक्ष्मणयोर्नाम क्रोशन्ती जनकात्मजा हरन स रक्षसां राजा रावण इति मे मया प्रतिवेदित इति सम्बन्धः ॥ २१॥ एष कालात्ययः कालातिक्रमः । स०-हे तात वत्स ! असौ स्वस्ति क्षेमेण कथशिद्रामोपेक्षित: गतः अधुना अधनि वर्तत इायाहुः । सकलन इति । कलरेण दुर्गस्थानेन लया सहितः सकलत्रः, अभूदिति शेषः । कश्चित् रावणेनायुध्यतेति Kalan । वं जीपसीति मा प्रति महर्षयोऽब्रुवन् । इति अवन्नित्यनस्सहशागसंहितनिर्देशाः विवक्षाभावासाधको ज्ञेयाः । यद्वा कश्चित्सकलत्रः तेन स्वनैव कलत्रवेन सम्मततत्क इत्ययों लम्पते उभयथापि "महर्षयः" सिरः परमयोभनेः " स्पनोत्तरत्र चोक्लेक्ष्यमाणचा महत्वादिमता कथमेतेषां सीताया रावणकलनत्यबुद्धिः परयोधनं च कमिति निरस्तम् । “कलनं श्रोणिभार्ययोः । दुर्गस्थाने नृपादीनाम् " इति विश्वः॥१९॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy