SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir टी.कि.का. स०६० वागिति । सर्वेषां वः युष्माकम् वाङ्मतिभ्यां प्रियं करिष्यामि हि । दाशरथेर्यत्कार्य तन्ममैव ॥२५-२८॥ कालसङ्गेन कालविलम्बन ॥२९॥ तच्छुत्वापि हि मे बुद्धिर्नासीत्काचित्पराक्रमे । अपक्षो हि कथं पक्षी कर्म किञ्चिदुपक्रमे॥२३॥ यत्तु शक्यं मया कर्तु वाग्बुद्धिगुणवर्तिना। श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम् ॥ २४ ॥ वाङ्मतिभ्यां तु सर्वेषां करिष्यामि प्रियं हि वः । यद्धि दाशरथेः कार्य मम तन्नात्र संशयः ॥ २५॥ ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः । प्रेषिताः कपिराजेन देवैरपि दुरासदाः ॥२६॥ रामलक्ष्मणबाणाश्च निशिताः कङ्कपत्रिणः । त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे ॥ २७॥ काम खलु दशग्रीवस्तेजोबलसमन्वितः। भवतां तु समर्थानां न किञ्चिदपि दुष्करम् ॥२८॥ तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः । न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥२९॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनषष्टितमः सर्गः ॥५९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकोनषष्टितमः सर्गः ॥२९॥ कालातिक्रमे एष हेतुरिति भावः ॥२२-२४॥ वागिति । सर्वेषां सर्वप्राणिनाम् । वागमतिभ्यां प्रियं करिष्यामि हि । दाशरथेः वः दाशरथिसम्बन्धिना युष्माकं यत्कार्य तनु मम हिममेव, अब संशयो नेति योजना ॥ २५ ॥ २६ ॥ लोकानां त्राणनिग्रहे वाणे रक्षणे निग्रहे च ॥२७॥ काममिति । न किचिदपि दुष्करम, पानिपतीतियोषः ॥२८॥ तदिति । कालसङ्गेन कालविलम्बन भविष्यदर्पज्ञापनेन तेन बुद्धचा प्रियं कृतं भवतीति वेदितव्यम् ॥२९॥ इति श्रीमहेन्चरतीयविरचिताया। श्रीरामायणतत्वदीपिकाख्यायाँ किष्किन्धाकाण्डव्याख्यायाम् एकोनषष्टितमः सर्गः ॥ ५९॥ स०--पराक्रमं श्रुतवतोऽपि ते कुनो न पराक्रमे मतिरुदितत्यत आह-अपक्ष इति । पूर्व पक्षी इदानीमपक्षो हि यतः कथविकर्म समारमे प्रारम्भ कुर्याम् । आरमेदिति पाठे-पारोक्षिकयुक्तिरिति मन्तव्यम् । परस्म पदिता तु चान्द्री ॥२३॥ वाग्बुद्धिगुणवर्तिना वाक् च बुनिष तपोगुणा येषां ते आर्याः ताननुवतितुं शीलमपास्तीति स तथा । तेन मया कर्तुं यच्छापं तत्र न भूपताम् । पौरुषाश्रयं पौरुषस्य पराकमस्य भाश्रयो यस्मिस्तत् । यद्वा वाम्बुद्धिगुणवर्तिना वायुविहितको गुण उपकारः तन्मात्रानुवर्तिना।।२४।। कपिराजेन सुप्रीवेण । प्रहिताः प्रेषिताः । देवैरपि दुरासदाः अतो मनस्विनः सीताम्वेषणमानसाः भवतेति शेषः ॥२६॥ निशिताः शाणोलीदाः । विहिता इति पाटे 'दधातेहि: ' इति ही विहिताः कता इत्यर्थः । विहिताः विशिष्टहितकरा: विगतहिताक्ष, साधसाधूनामिति वा । बागेन सहितो निमहः प्राणनिषदः तस्मिन् यहा पाणां लोकानामध्ये विहिताः द्वेषिणः लोकानामित्यावर्तते । तेषां त्राण निगहे पर्याप्ताः बाणनिरोधे समर्था पति वा ॥ २७ ॥ भवतो तु समर्थानामिषत्र तुशम्देन स्वयं समर्थानां तत्रापि रामानु गृहीतानां दुष्करं नेति विशेष द्योतयति ।। २८॥ ॥१५॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy