________________
Shri Mahavir Jan Aradhana Kendra
www.kobalth.org
Acharya Shri Kalassagarsun Gyarmandir
ला.
बा.रा.भू.
०६॥
चत्वारोपि युद्धयोग्या न भवन्ति । कश्चित्तु "पक्षा वै मासाः" इति श्रुतिपक्षमाश्रित्य चत्वारो वार्षिका मासा इत्युकम् । श्रावणः प्रथमो मास इत्यत्रापि टा.कि.को. प्रथमः पक्ष इत्यर्थः। " चत्वारो वार्षिका मासा गता वर्षशतोपमाः" इत्युपसंहारादित्याह ॥ १३-१५॥ कार्तिक इति । कार्तिके मासि समनुप्राप्ते स. २६ समीपं प्राप्ते। आश्वयुजान्त इत्यर्थः । यत यतस्व, सेनासनहनं कुरु । कार्तिकशब्दस्य आश्वयुजान्तपरत्वं स्वयमेव वक्ष्यति-"वयमाश्वयुजे मासि
इयं गिरिगुहा रम्या विशाला युक्तमारुता । प्रभूतसलिला सौम्य प्रभूतकमलोत्पला ॥ १५॥ कार्तिके समनुप्राप्ते त्वं रावणवधे यत । एष नः समयः सौम्य प्रविश त्वं स्वमालयम् ॥ १६॥ अभिषिक्तः स्वराज्ये च सुहृदः संप्रहर्षय ॥ १७ ॥ इति रामाभ्यनुज्ञातः सुग्रीवो वानराधिपः । प्रविवेश पुरी रम्या किष्किन्धा वालिपालिताम्
॥ १८ ॥तं वानरसहस्राणि प्रविष्टं वानरेश्वरम् । अभिवाद्य प्रविष्टानि सर्वतः पर्यवारयन् ॥ १९॥ पिङ्गाक्षपतिचोदिताः" इति । प्रतिरोदन सनहनम् नतु निर्गमः। निर्गमस्तु मार्गशीर्ष । स्वसंकेतितकार्तिकातिकमादेव रामस्य सुग्रीवे कोपो लक्ष्मणप्रेषणं । च । स्वयंप्रभाबिलनिर्गमनानन्तरं "दुमान् वासन्तिकान् दृष्ट्वा" इत्येतद्वसन्तपुष्पोद्गमोपक्रमभूतपत्रविगलनहेतुफाल्गुनापेक्षया । पक्षान्तरे फाल्गुनचैत्रयो सन्तत्वोक्तेर्वा । अयमत्र क्रमोऽनुसन्धेयः। "उत्तरस्यादिना पूर्वस्यावा जानीयात्" इति न्यायेन उत्तरस्योत्तरस्य ग्रहणात् पूर्वपूर्वकालसंख्याज्ञापनं 7 वाल्मीके शैली । तथा च चैत्रे रामस्य साकेतानिर्गमः । अगस्त्याश्रमागमनात्पूर्व दश संवत्सरा गता इत्युक्तम् । अथ पञ्चवट्यां वर्षत्रयानन्तरं चैत्रे प्राप्ते शूर्पणखानासिकाच्छेदनखरवधादिकं कृतमित्यवगम्यते । रावणेन च मारीचवचनादिना किंचिदिलम्ब्य तस्मिन्नेव चैत्रे सीता हृता । सीताविरहेण दूयमानस्य रामस्य वसन्तवर्णने 'चैत्रवनानिलः' इत्युक्तेः लकायां सीतायाः संवत्सरखासोक्तेश्च । पुनः फाल्गुने हि रावणवधः । आपाढे वालिवधः ।। शरदि सेनासनहनम् । मार्गशीर्षे वानरप्रस्थापनम् । स्वयंप्रभाबिले बहुकालयापनम् । “कालश्च नो महान् यातः" इत्युक्तेः। बहिर्निर्गमनानन्तरं फाल्गुन शुद्धत्रयोदश्यां हनुमतः समुद्रतरणम् । चतुर्दश्यां पुनरागमनम् । पौर्णमास्यां दण्डयात्रेत्यादि । अन्ययुद्धकाण्डे वक्ष्यते । समयः संकेतः ॥ १६-१९॥ तहि कदा मदुद्योगकाल इत्यत आह कार्तिक इति ॥ १६-२१ ॥
For Private And Personal Use Only