________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
॥१८॥
NI
बा.रा.भू.
ननों राज्ञ उपस्थित इति शोचामीत्यर्थः ॥ १६॥ त्वयि विद्यमाने मम का हानिरित्यवाह-मामिति । नचिरात् क्षणेनैव । अहं न शोचनीय इत्यत्र हेतु टो.आ.कां. I-माह-अनेनेति । तवारिणा रामेण हतो म्रिये इति यत् अनेन हेतुना कृतकृत्योस्मि । विश्वामित्रयागसंरक्षणप्रभृतिखरादिवधान्तातिमानुपचारित्रानुस्मृति स०४१ कृतासाधारणमहिमस्फूर्त्या राघवं परमपुरुषं निश्चितवतो मम तत्करप्रापितमरणस्य परमपुरुषार्थत्वादिति भावः । तथोक्तं नृसिंहपुराणे-"रामादपि|
मां निहत्य तु रामश्च नचिरात्त्वां वधिष्यति। अनेन कृतकृत्योस्मि म्रिये यदरिणा हतः ॥ १७ ॥ दर्शनादेव रामस्य हतं मामुपधारय । आत्मानं च हतं विद्धि.हृत्वा सीतां सबान्धवम् ॥ १८ ॥ आनयिष्यसि चेत् सीता माश्रमात सहितो मया। नैव त्वमसिनाहं च नैव लङ्का नराक्षसाः॥१९॥ निवार्यमाणस्तु मया हितैषिणा न मृष्यसे वाक्यमिदं निशाचर । परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥२०॥ इत्याचे श्रीरामायणे
वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकचत्वारिंशः सर्गः ॥४१॥ हि मर्तव्यं मर्तव्यं रावणादपि । उभयोरपि मर्तव्ये वरं रामान रावणात् ॥” इति। यद्वा त्वत्तो निरुपाधिकवधाच्छन्नुहस्तादधो निःश्रेयसकर इति भावः । M॥१७-१९॥ उक्तमथै न्यायप्रदर्शनेन प्रतिपादयति-निवार्यमाण इति । हिहेतौ । यस्मात् गतायुपो नराः हितं न गृह्णन्ति तस्मादाक्यमिदं न मृष्यसे न
सहसे, गतायुष्कत्वादितं न गृह्णासीत्यर्थः । परेतकल्पाः आसन्नमरणाः । ईषदसमाप्तौ कल्पप्पत्ययः ॥२०॥ इति श्रीगोविन्दराजविरचिते श्रीरामा परायणभूषणे रनमेखलाख्याने आरण्यकाण्डव्याख्याने एकचत्वारिंशः सर्गः ॥११॥ विनाशिष्यसि अतस्त्वमेव शोचनीय इति ॥ १६ ॥ नचिरात् क्षणेनैव तवारिणा श्रीरामेण हतोहं म्रियेयम् अनेन हेतुना कृतकृत्योस्मि, विश्वामित्रयागसंरक्षण मारभ्य खरादिवधान्तममानुषश्रीरामचरितमनुस्मृत्यासाधारणमाहमस्फूर्त्या रघुपुङ्गवे परमपुरुषत्वमाभिसन्धाय तत्करमापितमरणस्य परमपुरुषार्थत्वादिति भावः ॥९ ॥ तथाहि नारसिंहपुराणे-" रामादपि च मर्त्तव्यं मर्त्तव्यं रावणादपि । उभाभ्यामपि मर्तव्ये वरं रामान रावणात् ॥” इति ॥ १७-१९ ॥ परेतकल्पाः आसन्नमरणा गतायुषः क्षीणायुषः । अतो गतायुष्यस्त्वमपि हितं न गृहासि ॥२०॥ इति श्रीमहेश्वरतीविर० श्रीरामायण. आरण्यकाण्डव्याख्यायामेकचत्वारिंशः सर्गः ॥४॥
For Private And Personal Use Only