SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Avadhana Kendra wwww.kobatirth.org Acharya Shri Kalassagarsur Gyarmande तरेपि जना इत्याह-व्यसनमिति ॥ ९॥ उक्तमर्थमुपसंहरति-तस्मादिति ॥१०॥ तीक्ष्णेन रदण्डेन । प्रतिकूलेन प्रजाविरुद्धेन । अविनीतेन इन्द्रियजय शरहितेन । “विनयो हीन्द्रियजयः" इति कामन्दकः ॥११॥ तीक्ष्णमन्त्राः तीक्ष्णोपायप्रयोक्तारः। तेन स्वमन्त्रग्राहिणा राज्ञा सह । विषमे निनोन्नतप्रदेशे। शीघ्रगास्तुरगाः मन्दसारथयः अपटुसारथयः सन्तः। यथा सारथिना सह नश्यन्ति तथेत्यर्थः॥ १२ ॥उत्तरलोके वक्ष्यमाणस्य सामान्यन्यायं दर्शयतिराजमूलो हि धर्मश्च जयश्च जयतां वर । तस्मात्सर्वास्ववस्थासु रक्षितव्या नराधिपाः ॥ १०॥ राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर। न चापि प्रतिकूलेन नाविनीतेन राक्षस ॥११॥ये तीक्ष्णमन्त्राः सचिवा भज्यन्ते सह तेन वै । विषमे तुरगाः शीघ्रा मन्दसारथयो यथा ॥ १२॥ बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः। परेषा मपराधेन विनष्टाः सपरिच्छदाः ॥ १३ ॥ स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण । रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा ॥ १४ ॥ अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः । येषां त्वं कर्कशो राजा दुर्बुद्धिरजिते न्द्रियः ॥ १५ ॥ तदिदं काकतालीयं घोरमासादितं मया । अत्रैव शोचनीयस्त्वं ससैन्यो विनशिष्यसि ॥ १६॥ बहव इति । साधवो धर्मज्ञाः । युक्ताः नीतिमार्गनिष्ठाः। धर्मम् अनुष्ठिताः अनुष्ठितवन्तः। “गत्यकर्मक-" इत्यादिना कतरिक्तः। सपरिच्छदाःसपरि वाराः॥१३॥ गोमायुना क्रोष्ट्रा । स हि मेषपातुक इति प्रसिदिः॥१४॥ कर्कशः क्रूरबुद्धिः॥१५॥ काकतालीयं यादृच्छिकम् । घोरं भयंकरमिदं कृत्यम् । मया आसादितं ततो नाहं शोच्यः, नहि प्रमादविपन्नः शोच्य इति भावः। यदा ससैन्यस्त्वं विनशिष्यसीत्यत्रैव कृत्ये त्वं मेशोचनीयःबुद्धिपूर्वकारी त्वमेव । हि शोच्य इति भावः। यदा ससैन्यो विनशिष्यसीति यत् तदिदं काकतालीयं घोरं कार्य त्वया आसादितम् । अत्रैव मया त्वं शोचनीयः । हन्त देवान्महा। उक्तमर्थ निगमयति-तस्मादिति ॥१०॥ तीक्ष्णेन क्रूरदण्डेन । प्रतिकूलेन सर्वजनविरुद्धेन ॥११॥ तीक्ष्णमन्त्राः तीक्ष्णोपायाः। तेन सह मन्त्राहिणा राज्ञा सह । मन्द सारथयः अकुशलसारथयः । विषमे निम्नत्रितदेशे ॥१२॥ साधवः धर्मज्ञाः। युक्ता नीतिमार्गनिष्ठाः। धर्ममनुष्ठिताः अनुष्ठितवन्तः । सपरिच्छदाः सपरिजनाः ॥१३॥ तीक्ष्णेन तीक्ष्णवण्डेन स्वामिना रक्ष्यमाणाः मजाः न वर्जन्ते । गोमायुना मृगघातकम्गेण ॥ १४॥ कर्कश करबुद्धिः ॥ १५ ॥ काकतालीयं यादृच्छिकं तविवं घोरं रामकर्तृकवधरूपं मया आसादितं प्राप्तम् । अत्र स्वहननविषये कि किचिदपि न विचारणीयमिति शेषः । किन्तु त्वमेव शोचनीयः । कुतः १ यतः ससैन्यो । बिनशिष्यसि । अयं भावः-अहमेक एव चाहच्छिकेन निपातेन विनाशिष्यामि अतो नाहं शोच्या प्रमादविपन्नाः शोच्यन्ते त्वन्तु बुद्धिपूर्वमकार्य कुर्वन सबन्धुपरिवारो। For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy