SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.भ. ॥१७॥ सुखिना त्वया, अवस्थानमिति शेषः । मृत्युद्धारं मृत्युद्धारतुल्यमिदं कार्यम् । उपायतः व्याजेन ॥३॥ बलीयसा रामेण । उपरुद्धम् आकान्तम् । अतटी .आ.को एव विनश्यन्तं त्वामिच्छन्ति त्वदिनाशं रामविरोधमुखेनेच्छन्तीत्यर्थः ॥४॥ न केवलं शत्रवः तत्रापि क्षुद्रा एवेदं कार्यमिच्छन्तीत्याह-केनेति । स्वकृतेन त्वत्कृताकृत्येन ॥५॥ ये उत्पथं लोकशास्त्रविरुद्धमार्गम् । आरूढं प्रविष्टं त्वां न निगृह्णन्ति तस्मान्मार्गान्न निवर्तयन्ति ते सचिवाः वध्याः कस्त्वया सुखिना राजन्नाभिनन्दति पापकृत् । केनेदमुपदिष्टं ते मृत्युद्धारमुपायतः॥३॥ शत्रवस्तव सुव्यक्तं हीन वीर्या निशाचराः। इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा॥४॥ केनेदमुपदिष्टं ते क्षुद्रेणाहितवादिना । यस्त्वा मिच्छति नश्यन्तं स्वकृतेन निशाचर ॥५॥ वध्याः खलु न हन्यन्ते सचिवास्तव रावण । ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः॥६॥ अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः। निग्राह्यः सर्वथा सद्भिर्न निग्राह्यो निगृह्यसे ॥ ७॥ धर्ममर्थ च कामं च यशश्च जयतां वर । स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर ॥८॥ विपर्यये तु तत्सर्व व्यर्थं भवति रावण । व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः ॥९॥ रावधाहर्हाः ॥६॥ एतदुपयुक्तत्वेन सचिवकर्तव्यं दर्शयन् प्रकृते तदभावं चतुर्थपादेनाह-अमात्यैरिति । कापथं कुमार्गम् । निग्राह्यः निवर्तनीयः ॥७॥ स्वामिप्रसादात् स्वामिनः प्रसन्नभावात्, स्वामिसागुण्यादित्यर्थः ॥८॥ विपर्यये स्वामिवैगुण्ये । स्वामिवैगुण्यान केवलममात्या एवं नश्यन्ति किन्तु तदि। कत्वेनास्तीति राजवदिति योज्यम् । यद्वा राजवत राजेव । वाक्यं वाक्यानुष्ठानम्। मृगरूपमाश्रित्य रामलक्ष्मणावपवाह्य त्वया यथेष्टं गन्तव्यमित्येवंरूपं प्रतिकूल रावणेनाजप्तचोदितो निशाचरः पर्ष वाक्यमब्रवीत् ॥१॥२॥ त्वया सुखिना सता कः पापकृन्नाभिनन्दति । केन पापकारिणा उपायतः उपायेन अयमुपदिष्टः विनाश इत्यनुषज्यते । स एव मृत्युद्वारम् ॥ ॥ हीनवीर्याः तव शववः त्यो बलीयांसम् । बलीयसा स्वत्तो बलवत्तरेण उपरुद्धं विनश्यन्तमिच्छन्ति, इदमाश्चर्यमिति शेषः ॥ ४ ॥ इदं सीताहरणम् । स्वकृतेन स्वनिर्मितविनाशोपायेनेत्यर्थः ॥५॥ उत्पथं शास्त्राविरुद्धम् । आरूढमापन्नं त्वा न निगृहन्ति न निवारयन्ति । सर्वशः ॥९ ॥ सर्वोपायैः ते सचिवा वध्या इति सम्बन्धः ॥६॥ निग्राह्यः निवर्तनीयः । न निगृह्मसेन निवार्यसे ॥ ७॥ स्वामिप्रसादात स्वामिनः प्रसनभावात् । विपर्यये स्वाम्यनुमहाभावे । स्वामिवैगुण्यात स्वाम्पुत्पयप्रवृत्तेः स्वामिवैगुण्यान्न केवलममात्या एव व्यसनं प्राप्नुवन्ति किन्तु इतरजना अपीत्यर्थः ॥ ८॥९॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy