SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir मागता इतिशेषः॥ १८॥ पञ्चाननाः विस्तृतानना भूखा भक्षयन्ति स्मेत्युत्प्रेक्षा ॥ १९॥ राक्षसाः भयकर्शिताः भयपीडिताः सन्तो येन येन मार्गेणे गच्छन्ति तेन तेन मार्गेणाग्रतः स्थितं राममेव पश्यन्ति स्म । अब विशेषणसामद्रिामदर्शनं भयकृतमिति व्यज्यते ॥२०॥ तनि०-येन येन मार्गेणे त्यर्थः । अथवा येन येन यद्यस्त्विन्तर्धानसाधनत्वबुद्ध्या गच्छन्ति तेन तेन तस्मिन् तस्मिन् वस्तुनि राममेवाग्रतः स्थितं पश्यन्ति । अत्र प्रतिराक्षसम् इच्छागृहीत शरा रामेण तृत्सृष्टाः रुक्मपुङ्खाः पतत्त्रिणः । सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्मराक्षसान् ॥ १९॥ येन येन च गच्छन्ति राक्षसा भयकर्शिताः । तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम् । इत्थं विनाशितं तेन जनस्थानं तवानघ ॥२०॥ अकम्पनवचः श्रुत्वा रावणो वाक्यमब्रवीत्। जनस्थानं गमिष्यामि हन्तुं रामं सलक्ष्मणम् ॥२१॥ अथैवमुक्ते वचने प्रोवाचेदमकम्पनः । शृणु राजन् यथावृत्तं रामस्य बलपौरुषम् ॥ २२॥ असाध्यः कुपितो रामो विक्रमेण महायशाः। आपगायाः सुपूर्णाया वेगं परिहरेच्छरैः ॥२३॥ दहत्वं ध्वन्यते ॥२०॥॥२१॥ अथेति । यथावृत्तं परमार्थभूतमित्यर्थः॥२२॥ असाध्यः अनिग्रामः॥२३॥ तनि-शृण्विति । यथावृत्तम् तत्कृतातिमानुष कर्मानतिक्रमेण । यद्वा रामस्य वृत्तम् इतिहासपुराणोक्तवनान्तम् । यथावत् यथा । बलं पराभिभवसामयम् । पौरुषं महापुरुषकर्म । कुपितः मर्यादोहनविषयनिग्रहवान् । राम इति कोपस्यापरिहार्यत्वं व्यज्यते । विक्रमेण असाध्यः विक्रमे प्रवृत्ते निवारयितुमशक्प इत्यर्थः। असाध्य इति निरुपपदेन ब्रह्मरुरेन्द्रादिभिरसाध्यत्वं ध्वन्यते । महाश यशाः लोके वेदे च प्रसिद्धविभवः । अनेन त्रिविक्रमावतारो व्यज्यते। आपगायाः सुपूया वेगं परिहरेदित्यनेन भविष्यत्कृष्णावतारो भूतकृष्णावतारो वा व्यज्यते ।। येन येनेति । भयकर्शिताः राक्षसाः स्वेषां राक्षसत्वगोपनार्थ येन येन रूपान्तरण गच्छन्ति तेन तेन परिगृहीतरूपेणाप्रतः स्थितं राममेव पश्यन्ति । यद्धा येन येन यद्यद्वस्त्वन्तर्धानसाधनबुड्या गच्छन्ति तेन तेन तस्मिस्तस्मिन्वस्तुनि राममेव पश्यन्ति, तत्तद्वस्तु रामाकारमेव पश्यन्तीति । यद्वा मार्गेणेत्यध्याहारः । येन येन मागंण राक्षसाः स्वत्राणार्थ गच्छन्ति पलायन्ते तेन तेन तब तब मार्गे रामं पश्यन्तीति अनेन प्रतिराक्षसं स्वेच्छाग्रहीतदेहत्वं व्यज्यते ॥ २० ॥२१॥ राजन ! यथा रामस्य वृत्तं तत्कृतातिमानुषकर्म । यद्वा रामस्थ वृत्तं चरितम् । यया यथावत् बलं पराभिभवनसामर्थ्यम् । पौरुष महापुरुषकर्म । यथा याहशम, IIमिति शेषः । शृष्वितियोजना ॥ २२ ॥ कुपितः मर्यादोलनविषयनिग्रहवान राम इति रमयतीतिव्युत्पत्या कोपस्याहार्यत्वं धज्यते । विक्रमेणासाध्या विक्रमे प्रवृत्ते निवारयितुमशक्य इत्यर्थः । असाध्य इत्युपपदरहितेन असाध्यशब्देन ब्रह्मेन्द्ररुद्राद्यसाध्यत्वं प्रतीयते । महायशाः लोके वेदे च प्रसिद्धविभवः, For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy