________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.म.
टी.आ.कां.
भयानकावर्तशताकुला नदी मार्ग ददौ सिन्धुरिव श्रियः पतेः। ” इति श्रीभागवतोके । अनेनमत्स्यावतार इति केचित् ॥२२॥२३ ॥सतारेति । ग्रहा नवग्रहाः नक्षत्राणि सप्तविंशतिनक्षत्राणि । तारास्तदन्यज्योतींषि । अवसादयेत् विशीर्ण कुर्यात् । मजन्ती समुद्र इति शेषः ॥२४॥ तनि०-सताराग्रहनक्षत्रं ताराः । आश्वन्यादयः, ग्रहाः सूर्यादयः, तदितराणि नक्षत्राणि । नभवापीति तदधिष्ठानाण्डकोश उच्यते । तमप्पवसादयेदित्यनेनापि त्रिविक्रमावतारध्वनिः । तथाच श्रुतिः
सताराग्रहनक्षत्र नभश्चाप्यवसादयेत् । असौ रामस्तु मज्जन्ती श्रीमानभ्युद्धरेन्महीम् ॥ २४॥ भित्त्वा वेला समुद्रस्य लोकानाप्लावयेद्विभुः । वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः ॥२५॥
संहृत्य वा पुनर्लोकान् विक्रमेण महायशाः। शक्तः स पुरुषव्याघ्रः स्रष्टुं पुनरपि प्रजाः॥२६॥ Ma“यो अस्कभायदुत्तर ५ सधस्थं विचक्रमाणवेधोरुगायः" इति । सीदन्ती मजन्ती महीम् आयुद्धरेत असाविति वराहावतारो व्यज्यते। "तां वराहो भूत्वाऽहरत" इति श्रुतेः।।
श्रीमानित्यवतारेषु सर्वत्रानुवृत्तिलक्ष्म्याः सूच्यते । “अन्पेषु चावतारेषु विष्णोरेपानपायिनी" इति पराशरवचनात् । श्रीमानिति लक्ष्मीसमभिव्याहारवलेन संसारे मजन्त |
चेतनमायुद्धरेदिति परत्वासाधारणलिङ्गमोक्षपदत्वं व्यञ्जितम् । श्रीमान् महीमायुद्धरेदिति लक्ष्म्याः सहकारित्वश्रवणेन सपत्लीद्वेषाभावो व्यज्यते ॥२४॥ भित्त्वेति । विप्ला वियेत् सिञ्चेत् । विधमेत दहेत् । "ध्मा शब्दाग्रिसंयोगयोः" इति धातोलिङि धमादेशः॥२५॥ तनिक-भित्येति । समुद्रवेलाभेदेन लोकानावावयेदिति सङ्कर्षणावतारो
ध्वन्यते । समुद्रस्प बेगमपि विधमेदिति करिष्यमाणसमुद्रबन्धनं व्यज्यते । वायुं वा विधमेदिति पृथिव्यादिभूतोपलक्षणम् । “पृथिव्यप्सु पलीयते । आपस्तेजसि लीयन्ते"
इत्याद्युतप्रकारेण प्रलयं कुर्यादिति ध्यन्यते । संहस्पेत्यनन्तरमनुवादात्॥२५॥संहत्येति । लोकान् भूरादीन् संहृत्य पुनः स्रष्टुं शक्तः इमाः प्रजाश्च संहृत्य पुनः Nअनेन त्रिविक्रमावतारस्सूच्यते । शरैर्जलैः पूर्णाया आपगाया वेगं परिहरेदित्यनेन भविष्यत्कृष्णावतारस्सच्यते ॥ २३ ॥ नभशब्देन लक्षणया ब्रह्माण्डकोश
उच्यते । नभश्चाप्यवसादयेदित्यनेनापि त्रिविक्रमावतारध्वनिः। तथा च श्रुतिः “यो अस्कभायदुत्तरश्सवस्वं विचक्रमाणनेधोरुगायः" इति । मजन्ती सीदन्तीम्. महीमुद्धरेदिति वराहावतारस्सूचितः । श्रीमानित्यनेन वराहावतारेपि लक्ष्म्या अनुवृत्तिस्सूचिता । यद्वा महीशब्देन महीस्थजनो लक्ष्यते तथाचायमर्थः-संसार समुद्रे मजन्तं महीस्थजनमुद्धत् शक्तमिति परमपुरुषार्थरूपमोक्षप्रद इत्यर्थः ॥ २४ ॥ लोकानाप्लावयेदित्यनेन संहारकारणमपि श्रीराम एवेति प्रतीयते । शरैः समुद्रस्य वेगं विधमेदित्यनेन करिष्यमाणसेतुबन्धनं व्यज्यते । वायुमिति पृथिव्यादिभूतोपलक्षणम् "पृथिव्याप्त प्रलीयते । आपस्तेजसि लीयन्ते" इत्यायुक्त प्रकारेण प्रलयं कुर्यादिति ध्वन्यते । संहत्य वेत्यनन्तरमनुवादात ॥२५॥ पुनस्संहत्येत्पनेन पूर्वकल्पसंहारसृष्टचोरप्येतत्कर्तृकत्वं व्यज्यते । लोकानिति बहुवचनेन ।
-
For Private And Personal Use Only