________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagersun yanmandir
SSS
स्रष्टुं शक्त इत्यर्थः ॥२६॥ तनि०-पुनः संहृत्पेत्पनेन पूर्वसंहारसृष्टयोरप्येतत्कर्तृकत्वं व्यज्यते "बभूव भूपच यथा महाभाम भनिष्पति" इति प्रश्नवत् लोकानिति बहु वचनस्पासङ्कोचेन साण्डाः सर्वे लोका विवक्षिताः। विक्रमेण सङ्कल्पमात्रणेत्पर्यः। “एतस्य वा अक्षरस्य" इत्यादिश्रुतेः । महायशाः षड्गुणैश्चर्यकतप्रसिदिः । शकः अनन्त | शक्तिमान् । “परास्प शक्तिः" इति श्रुतेः। ननु नारायणस्प"एको हरनारायणः" इत्यादिना सृष्टचादिकर्तृत्वं भूयते कथमेतस्पेति तत्राहस पुरुषव्याघ इति। " सहि देवरुदीर्णस्प" इत्यादिना स एवार्य नारायणो रामात्मनावतीर्ण इत्युक्तत्वात् । स्रष्टुं पुनरिति अत्रापि पुनःशब्दः पूर्वसृष्टरेतदधीनत्वव्याकः। प्रजा इति प्रकृतिसंसृष्टे चेतनवर्गः
नहि रामो दशग्रीव शक्यो जेतुं त्वया युधि । रक्षसां वापि लोकेन स्वर्गः पापजनैरिव ॥२७॥
नतं वध्यमहं मन्ये सर्वैर्देवासुरैरपि । अयं तस्य वधोपायस्तं ममैकमनाः शृणु ॥ २८ ॥ समष्टिकारणभूत उच्यते । अकम्पनस्यापि भगवत्प्रसादादेवं ज्ञानम् ॥२६॥ लोकेन समूहेन ॥२७॥ तनि०-रामः विक्रमैः रजनीय । दशग्रीव आनितरसाधारणदशबदनत्वं खलु तबावलेपहेतुः । रामरामानुजी तु सहस्रशीर्षाविति व्यज्यते । त्वया जेतुं युधि न शक्यः। अल्पशक्तिस्त्वम्, अपरिमितानन्तशक्तिमान् रामः कथं जेतुं शक्यः । रक्षसां नमुचिहिरण्यकशिपुशम्बरबलिप्रकृतीनां । लोकेन जनेन “को मज्जतोरणुकुलाचलयोर्विशेषः" इति न्यायसाम्यं योतयितुं त्वया लोकेनेत्येकवचननिर्देशः । जपस्या त्यन्तासम्भावनां योतयितुं स्वर्गः पापजनरिवेत्युक्तम् । प्रसिद्धहुभिरेकः कथं जेतुमशक्य इत्यत्राह-स्वर्गः पापजनेरिवति ॥२७॥ न तमिति । मम मत्तः। एकमनाः सावधानः ॥२८॥ तनि.नन्द्रजिता निर्जिताः शकादयोस्मत्सहाया भविष्यन्तीत्याशां वारयति-न तमिति । देवासुरैरिति बहुपचनेन सर्वदेवासुरमहणे पुनः सर्वशब्दः। संहास्सर्वेपि लोका विवक्षिताः । विक्रमेण सङ्कल्पमात्रेणेत्यर्थः । " एतस्य वा अक्षरस्य" इत्यादि श्रुतेः । महायशाः पहुणेश्वर्यकृतमासिद्धिः । शक्तः अनन्त शक्तिमान । “ परास्य शक्तिर्विविधैव भूपते " इति श्रुतेः । ननु "एको ह वै नारायणः" इत्यादिना नारायणस्य सृष्टिकर्तृत्व प्रतीयते तत्कथं रामस्य सृष्टि कर्तृत्वमित्यत आह स पुरुषव्याघ्र इति । " स हि देवैरुर्णिस्य रावणस्य वधार्थिभिः" इत्यादिना स एवायं नारायणो रामात्मनावतीर्ण इत्युक्तत्वादिति भावः । स्रष्टुं पुनरपीति अत्रापि पुनश्शब्दः पर्वसृष्टेस्तद्धीनत्वद्योतकः ॥ २६॥ दशग्रीवेति सम्बोधनेन रामपदस्वारस्याच तवावलेपहेतृभूतमनन्यसाधारणं दशवदनत्वं हीति सूचनेन श्रीरामस्य सहनशीर्षत्वं च व्यज्यते । तथा च हस्तिमशकयोरिव श्रीरामस्य तव चान्तरम, अतस्त्वया रामो युधि जेतुमशक्यः। अल्पशक्तिकेन त्वया अपरिमितानन्तशक्तिमान् रामः कथं जेतुं शक्य इति भावः । रक्षा नमुचिहिरण्यकशिपुशम्बरबलिमभूतीनां लोकेन जनेनापि जेतुं न शक्य इत्यर्थः । जयस्या सम्भावना द्योतयितुं स्वर्गः पापजनेरिवेत्युक्तम् । प्रसिद्धैर्बहुमिरेकः कर्ष जेतुमशक्य इत्यत आह स्वर्गः पापजनेरिवेति ॥:२७ ॥ इन्द्रजिता निर्जिताश्शक्रादयो ऽस्मत्सहाया भविष्यन्तीत्याशङ्का वारयति-न तमिति । अहं मन्य इति राक्षसजातिमापनस्यापि ममातीतानन्तजन्ममुकृतपरिपाकेन श्रीरामस्य रूपविषयं
For Private And Personal Use Only