SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalasagasun Gyarmandie बा.रा.भ. ७८॥ कदम्बाः अर्जुना नदीसर्जाः॥७-१०॥रामानु-नानेति । चारु कान्तम् । चित्रलतावृतमिति पाठः । कदम्बार्जुनसजैः। कदम्याः नीपाः । अर्जुनाः नदीसर्जाः । सर्जाः Meी.कि.का. सालाः ॥ १०॥ इयं चति । नातिदूरे भविष्यतीत्यनेन वर्षाकालस्य प्रवृत्तत्वाभाविजलसमृद्धया समीपवर्तिनी भविष्यतीत्यर्थः ॥ ११॥ प्रागुदक्प्रवणे देशे वर्तमाना गुहा साधु भविष्यति । प्रागुदक्प्रवणे देशे वर्तमानत्वाभिधानाद्गुहाया नैर्ऋत्याभिमुखद्वारत्वमुक्तम् । अत एव पौरस्त्य। स.२ नानाविहगसंघुष्टं मयूररवनादितम् । मालतीकुन्दगुल्मैश्च सिन्धुवारकुरण्टकैः॥ ९॥कदम्बार्जुनसर्जेश्च पुष्पितै रुपशोभितम् ॥ १० ॥ इयं च नलिनी रम्या फुल्लपङ्कजमण्डिता । नातिदूरे गुहाया नौ भविष्यति नृपात्मज ॥११॥ प्रागुदवप्रवणे देशे गुहा साधु भविष्यति । पश्चाच्चैवोन्नता सौम्य निवातेयं भविष्यति ॥ १२॥ गुहादारेच सौमित्रे शिला समतलाशुभा। श्लक्ष्णा चैवायता चैव भिन्नाञ्जनचयोपमा॥१३॥गिरिशृङ्गमिदंतात पश्य चोत्तरतः शुभम् । भिन्नाञ्जनचयाकारमम्भोधरमिवोत्थितम् ॥१४॥ दक्षिणस्यामपि दिशि स्थितं श्वेतमिवापरम् । कैलास शिखरप्रख्यं नानाधातुविभूषितम् ॥ १५॥ प्राचीनवाहिनीं चैव नदी भृशमकर्दमाम् । गुहायाः पूर्वतः पश्य त्रिकूटे जाह्नवीमिव ॥ १६॥ चम्पकैस्तिलकैस्तालैस्तमालैरतिमुक्तकैः । पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम् ॥१७॥ वर्षप्रवेशाभावेन साधुत्वमुक्तं भवति । इयं पश्चादुन्नता पश्चाद्भागोन्नता । अत एव पुरोवातनिरोधकत्वानिवाता च भविष्यति ॥ १२ ॥ गुहाद्वारे चेति ।। अस्मिन् श्लोके वर्तत इति शेषः ॥ १३॥ गिरिशृङ्गमित्यादि । श्वेतमिव रुप्यमिव । “दुर्वर्ण रजतं रूप्यं खर्जुरं श्वेतम् " इत्यमरः । अपरं शृङ्गं पश्यति पूर्वेणान्वयः ॥ १४ ॥ १५॥ प्राचीनवाहिनीमित्यादि । अतिमुक्तकः पुण्ड्रकैः । पद्मकैः पद्मपर्णाख्यवृक्षविशेषैः । सरलैः यूपसरलैः । Mशोभितमिति पाठः । दर्दुराः पाषाणसन्धयः॥८-१०॥ अत्र पसतोराषयोः सौकर्यातिशयो मविष्यतीत्याह-इयं चेत्यादि । नलिनी पुष्करिणी । गुहायाः नातिदरे भविष्यति । वर्षाकालस्य प्रवत्तत्वात भाविवारिपूरसमुद्धचा गहासमीपवर्तिनी भविष्यतीत्यर्थः॥ ११ ॥ प्रागुदगिति । मागुवकमवणे देशे वर्तमाना गुहा साधु I n भविष्यति । प्रागुदमवणवर्तमानत्वाभिधानाद् गुहाया नेत्यद्वारवर्तित्वमवगम्यते । अत एव पौरस्त्यवर्षप्रवेशाभावेन साधुत्वमुक्तं भवति । इयं पश्चादुन्नता पश्चाद्भागोन्नता अत एव पुरोषातनिरोधकत्वात निवाता च भविष्यति ॥ १२-१४ ॥ दक्षिणस्यामिति । तमिव एप्पमिव "वेत रूप्येपि " इत्यमरः । For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy