________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandir
प
तिमिशः स्यन्दनः । “तिमि(निशे स्यन्दनो नेमिः" इत्यमरः। धवैःधुन्धुरैः। हिताले लताङ्कराख्यवृक्षः । “अथ स्याछताङ्करः । हिन्तालस्तृणराजश्व"|| इति वैजयन्ती। तिरिटेः तिल्ववृक्षैः। “तिरिटस्तित्वमार्जनो" इत्यमरः। वेत्रकैरिति सम्यक् ॥१६-१९॥ एकैकमनुरक्तैः अन्योन्यानुरागयुक्तैः॥२०-२२॥
वानीरैस्तिमिशैश्चैव वकुलैः केतकैर्धवैः । हिन्तालैस्तिरिटैनीपैत्रकैः कृतमालकैः ॥ १८॥ तीरजैः शोभिता भाति नानारूपैस्ततस्ततः । वसनाभरणोपेता प्रमदेवाभ्यलंकृता ॥ १९ ॥ शतशः पक्षिसबैश्च नानानादैर्विनादिता। एकैकमनुरक्तैश्च चक्रवाकैरलंकृता ॥ २०॥ पुलिनैरतिरम्यैश्च हंससारससेवितैः। प्रहसन्तीव भात्येषा नारी सर्वविभूषिता ॥ २१ ॥ क्वचिन्त्रीलोत्पलच्छन्ना भातिरक्तोत्पलैः क्वचित् । क्वचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुशलैः ॥२२॥ पारिप्लवशतैर्जुष्टा बर्हिणक्रौञ्चनादिता । रमणीया नदी सौम्य मुनिसङ्घनिषेविता ॥ २३ ॥ पश्य चन्दन वृक्षाणां पङ्क्तीः सुरचिता इव। ककुभानां च दृश्यन्ते मनसेवोदिताः समम् ॥ २४ ॥ अहो सुरमणीयोऽयं देशः शत्रुनिषूदन । दृढं रस्याव सौमित्रे साध्वत्र निवसावहै ॥ २५ ॥ इतश्च नातिदूरे सा किष्किन्धा चित्रकानना । सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज ॥ २६ ॥ गीतवादित्रनिर्घोषः श्रूयते जयतां वर । नर्दतां वानराणां
च मृदङ्गाडम्बरैः सह ॥ २७ ॥ पारिप्लवैः जलोपरिसञ्चारिपक्षिविशेषः ॥ २३ ॥ पश्यति । सुरचिता इव मालारूपेण प्रथिता इव । ककुभानाम् अर्जुनवृक्षाणाम् । दृश्यन्ते, पतय । इति शेषः । मनसेवोदिताः समामिति । मनसा सङ्कल्पेन । समं युगपत् । उदिता इव स्थिताः॥२४॥ स्याव रस्यावहे । अतः अत्र गिरौ । निवसावहै । निवसाव ॥ २५ ॥ अत्र वासे क्रियमाणे किष्किन्धा च समीपवर्तिनी भविष्यतीत्याह-इतश्चेति ॥२६॥ गीतेति । मृदङ्गाडम्बरैः सह नर्दतां वानराणां अपरं शृङ्गं पश्योत पूर्वेण सम्बन्धः ॥ १५-१९॥ शतश इति । एकैकमनुरक्तः अन्योन्यानुरागयुक्तैः ॥ २०-२२ ॥ पारिलवेति । पारिप्लवशतैः पारिप्लवः । जलोपरिसधारी पक्षिविशेषः ॥ २३ ॥ चन्दन वृक्षाणां ककुभानामर्जुनवृक्षाणां च दृश्यम्, पश्य इति शेषः । मनसेवोदिताः समं मनसा सङ्कल्पेन समं यथा तथा । उदिताः तेषां पङ्कीः पश्येति सम्बन्धः । टी-समं मनसा उदिता इव एकोन्यायविस्तारा उद्भबाम इति सङ्कस्थ्य उत्थिता इवेन्युत्प्रेक्षा ॥२४-२६ ॥ गीतेति । गीतवादित्रनिघॉपः श्रयते
INI
For Private And Personal Use Only