________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyarmandir
बा.रा.भू.
निर्घोषः श्रूयत इत्यन्वयः ॥२७॥२८॥ तत्र गुहायाम् । कुञ्जः लतागृहम् ॥ २९ ॥ रामानु-इत्युक्त्वा न्यवसत्तत्र राघवः सहलक्ष्मणः। इति पाठः ॥ २९॥ टी.कि.का. सुसुखेपीति ॥ बहुद्रव्ये बहुपुष्पफलादिधने ॥ ३० ॥ उदयेति । उदयाभ्युदितम् उदयपर्वतागतम् ॥३१॥ तत्समुत्थेनेत्यादि । लक्ष्मणोऽनुनयन् वचःस.१०
लब्ध्वा भार्या कपिवरः प्राप्य राज्यं सुहृद्वृतः। ध्रुवं नन्दति सुग्रीवः संप्राप्य महतीं श्रियम् ॥२८॥ इत्युक्त्वा न्यवस त्तत्र राघवः सहलक्ष्मणः । बहुदृश्यदरीकुले तस्मिन् प्रस्रवेण गिरौ ॥२९॥ सुसुखेपि बहुद्रव्ये तस्मिन् हि धरणी धरे। वसतस्तस्य रामस्य रतिरल्पापि नाभवत् । हृतां हि भार्या स्मरतः प्राणेभ्योपि गरीयसीम् ॥३०॥ उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः। आविवेश न तं निद्रा निशासु शयनं गतम् ॥ ३१॥ तत्समुत्थेन शोकेन बाष्पोपहतचेतसम् । तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् ॥३२॥ तुल्यदुःखोऽब्रवीदाता लक्ष्मणो ऽनुनयन् वचः॥३३॥ अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि । शोचतो व्यवसीदन्ति सर्वार्था विदितं हि ते
॥ ३४ ॥ भवान् क्रियापरो लोके भवान् देवपरायणः । आस्तिको धर्मशीलश्च व्यवसायी च राघव ॥ ३५॥ इति पाठः ॥ ३२-३४ ॥ कियापर इत्यनेन कार्यसिद्धिहेतुभूतपुरुषकारवत्त्वमुक्तम् । देवपरायण इत्यनेन कार्यसिद्धिहेतुभूतदेवतानिष्ठतोक्ता ॥ ३५॥ मृदङ्गाडम्बरैः सह नर्दतां वानराणां निर्घोषश्च भूयन इति सम्बन्धः । “आडम्बरस्तूर्यरवः" इति विश्वः ॥ २७ ॥२८॥ तस्मिन् प्रनवणे गिरी । तत्र गुहायाँ न्यवसदिति सम्बन्धः ॥ २९ ॥ ३० ॥ उदयाभ्युदितम् उदयपर्वतादुद्गतम् ॥ ३१॥ तत्समुत्थेन सीतास्मरणसमुत्येन ॥ ३२॥३॥ शोचतः पुरुषस्य ॥ ३४॥ भवानिति । क्रियापर इत्यनेन कार्यसिद्धिदेतुभूतपुरुषकारबत्त्वमुच्यते । देवपरायणः भाग्यसम्पन्नः । उभयत्र हेतु: आस्तिक इति । व्यवसायी प्रशस्तोद्योगः ॥२५॥
स-उत्पाभ्युदितम् उदयपर्वतेऽम्युदितम् । सविशेषतः रितीयान्तात्तसिः । सविशेष पूर्णवादिविशेषसहितम् । शशाहू चन्द्र पठा स्थित सपन शम्या प्राप्तं तं रामं निदान निवेश । यहा सविशेष शशामा उदयाभ्युदितम् उदयपर्वतगतं पूर्व निव दृष्ट्वा स्थितमित्यादिना योजना ॥ ३१॥ हे वीर ! गथां गत्वा अल स्पर्धा न वित्यर्थः 1" मलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा " इति प्रतिषेधार्थकालंशब्दयोगे | समानकर्तृकवाभावेपि क्वाप्रत्ययः । षदा मलमत्यन्तं व्यथां गत्वा मानसिकदुःखविशेषं प्राप्य शोचितुं नाहसीत्येकमेव वाक्पम् । शोचतः पुरुषस्य सर्वार्था अवसीदन्ति अबसन्ना भवन्ति । नश्यन्तीति यावत् ॥ १४॥ भास्तिकः अस्ति परलोक इति ज्ञानी । धर्मशीलः धर्मे धनुपि शीलं स्वभावो यस्य, सदा धनुर्धारीति यावत् । अभिधानं तूतं पूर्वम् । व्यवसायी उद्योगवान् ॥ ३५॥
N
For Private And Personal Use Only