SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www batth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.भू. पम्पातीरे । सुष्ठ समाहितं समाधियेषां ते तथा। वन्यमाहरताम् अत एव भाराभितप्तानाम् । तानीति विधेयापेक्षया नपुंसकत्वम् । स्वेदबिन्दुसमु टी.आ.को. त्थानीति हेतुगर्भविशेषणम् । स्वेदविन्द्वो वायुना वृक्षोपरि नीता माल्यानि जातानीत्याशयः ॥२३ ॥ २४॥ तेषां मतङ्गशिष्याणां परिचारिणी स०७३ श्रमणी संन्यासिनी शबरीति नाम शबरीति प्रसिद्धा ॥ २५ ॥ धर्म गुरुपरिचरणधर्मे ॥ २६ ॥ तत इति । तत् शबर्यावासभूतम् । गुह्यम् इतरेरदर्श तेषामद्यापि तत्रैव दृश्यते परिचारिणी । श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी ॥ २५॥ त्वा तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम् । दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति ॥२६॥ ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम् । आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि ॥ २७ ॥ न तत्राक्रमितुं नागाः शक्नुवन्ति तमाश्रमम् । विविधास्तत्र वै नागा वने तस्मिंश्च पर्वते ॥२८॥ ऋषेस्तस्य मतङ्गस्य विधानात्तच्च काननम्। [मतङ्गवनमित्येव विश्रुतं रघुनन्दन ॥] ॥ २९ ॥ तस्मिन्नन्दनसंकाशे देवारण्योपमे वने। नानाविहगसंकीर्णे रस्यसे राम निर्वृतः ॥ ३०॥ ऋश्यमूकश्च पम्पायाः पुरस्तात्पुष्पितद्रुमः। सुदुःखारोहणो नाम शिशुनागाभिरक्षितः। उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः ॥३१॥ नीयम् । पश्यसि क्ष्यसि ॥२७॥ तस्मिन् वने वक्ष्यमाणे ऋश्यमूकपर्वते च विविधाः नागाः गजाः सन्ति तथापि तमाश्रमं तत्र प्रदेशे स्थिताः नागाः नाक्रमितुं शक्नुवन्ति ॥२८॥ अनाक्रमणे हेतुमाह-ऋषेरिति । तस्य पूर्वोक्तस्य । विधानात् निर्माणात् तत्काननं जातमिति शेषः ॥२९॥ देवारण्यं चैत्ररथादि । निवृतः निवृत्तदुःख इत्यर्थः ॥ ३०॥ एवमनुग्रहार्थे शबर्याश्रमं गत्वा पुनः पम्पायाः पुरस्तादृश्यमूको गन्तव्य इत्याद लिङ्गनिर्देशः ॥ २३ ॥ २४ ॥ गतानाम्, स्वर्गमिति शेषः । तेषां मुनीनां परिचारिणी श्रमणी तापसी शबरी नामाद्यापि दृश्यत इत्यन्वयः। दृश्यतेपापचारिणीति पाठे-अपापचारिणीति छेदः ॥ २५ ॥ त्वामिति । तु एवार्थे । त्वामेव दृष्ट्वा देवोपमं हे देव ! उपमम् उप समीपे मा लक्ष्मीः यस्य तं विष्णुं त्वामित्यर्थः । सर्गलोकं स्वः गीयत इति स्वर्गः स्वर्गवासौ लोकश्च स्वर्गलोकः तम्, वैकुण्ठमित्यर्थः। कुतः ? नित्यं धर्मे उपासनादिके स्थिता "विद्यया देवलोकः" इति श्रुतेः । स०-"स्वर्ग: "१७५॥ सुपुतिरित्यापया मुझेरपि समा" तिहदारण्यकमायोक्तः मुक्तिमिति वा ॥ २६॥ तत इति । गुह्यं गूढम् ॥ २७ ॥ नेति । तदाश्रमं शवयोश्रमम् । नागाः गजाः। नागानाक्रमणस्य प्रसक्तिं दर्शयति-विविधा इति । पर्वतमात्रेण नागमसक्ती सत्यामपि तदेकदेशे मतङ्गाश्रमे तदीयतपःप्रभावन नागानां न सवार इति भावः ॥ २८॥ विधानानिमों णात ॥२९ ॥ तस्मिन्निति । देवारण्योपमे वरचवनतुल्ये । यद्वा देवानो विहारार्थवनान्युच्यन्ते ॥३०॥श्यमक इति । म्यारोहणः खदुःखेनारोहणं यस्य सः || For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy