SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir अथ ऋक्षबिले स्वयंप्रभादर्शनं पञ्चाशे-सहेत्यादि । नगेन्द्रस्य शार्दूलजुष्टेषु । विषमेषु विषमप्रदेशेषु शिलाः महाप्रसवणेषु सरितश्च विचिनोति । स्मति पूर्वेणान्वयः ॥ १॥२॥ कालः सुग्रीवोक्तमासः। 'मासः पूर्णो बिलस्थानाम् ' इत्युत्तरत्राङ्गदवचनस्य बिल एवान्यो मासो गत इत्ययों सहताराङ्गदाभ्यां तु सङ्गम्य हनुमान कपिः। विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च॥१॥सिंहशार्दूलजुष्टेषु शिलाश्च सरितस्तथा । विषमेषु नगेन्द्रस्य महाप्रसवणेषु च ॥२॥ आसेदुस्तस्य शैलस्य कोटिं दक्षिणपश्चिमाम् । तेषां तत्रैव वसतां स कालो व्यत्यवर्तत ॥ ३॥ स हि देशो दुरन्वेषो गुहागहनवान महान् ॥४॥ तत्र वायुसुतः सर्व विचिनोति स्म पर्वतम् । परस्परेण हनुमानन्योन्यस्याविदूरतः॥५॥ गजो गवाक्षोगवयः शरभोगन्धमादनः। मैन्दश्च द्विविदश्चैव सुषेणो जम्बवानलः ॥ ६ ॥ अङ्गन्दो युवराजश्व तारश्च वनगोचरः। गिरिजालावृतान्देशान मार्गित्वा दक्षिणां दिशम् । विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम् ॥७॥ दुर्गमृक्षविलं नाम दानवेनाभिरक्षितम् । क्षुत्पिपासापरीताश्च श्रान्ताश्च सलिलार्थिनः । अवकीर्ण लतावृक्षैर्ददृशुस्ते महाबिलम् ॥८॥ वक्ष्यते ॥ ३॥ ननु विचेतव्यप्रदेशेषु बहुषु विद्यमानेषु कथमत्रैव मास क्षपितवन्त इत्याशङ्ग्याइ-स हीति ॥१॥ तति । सङ्गमय्येत्यध्याहार्यम् । वायुसुतः हनुमान् । अन्योन्यस्याविदूरतः परस्परेण सङ्गमय्य सर्वे पर्वतं विचिनोति स्मेति संबन्धः॥५॥ मज इत्यादि । सकारादनूमांश्च । गजादयः | गिरिजालावृतान् वेशान्मार्गित्वा ततो दक्षिणां दिशं विचिन्वन्तः तत्र विवृतं विस्तृत विलं ददृशुरिति संवन्धः ॥६॥७॥ दानवेन मयेन ।। सिंहति । नगेन्द्रस्य सिंहशालअष्टेषु विषयेषु शिलाब महामनवणेषु सरितश्च विचिनोति स्मेति पूर्वेष सम्बन्धः॥२॥ आसेदुरिति । स काला चपीव कल्पितो मासरूपः म्यत्यवर्तत, व्यतीतप्राय इत्यर्थः । 'मासः पूर्णो बिलस्थानाम् ' इत्युत्तरबाङ्गदेनाभिधानात । दक्षिषधिमा दक्षिणपश्चिमयोरन्तरालम्, नेतीमित्यर्थः॥३॥५॥तब साम्येत्यध्याहार्यम् । घायुसुतः अन्योन्यस्याविदूरतः परस्परेण साम्प सर्व पर्वतं विचिनोति स्मेति सम्बन्धः । समन्ततो वानरा | नविदूरे स्थापयित्वा सानुगारादिविशिष्टं कृत्स्नं पर्वतं वायुसुतो महता वेगेन विचिनवानित्यर्थः ॥५-७ ॥ दुर्गमित्यादिसाखोकमेकं वाक्यम् । दुर्ग दुर्गमम् For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy