________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वाचामगोचरं दुःखम् । धरणीतलं बहुशोऽवेक्षमाणां रामलक्ष्मणप्रत्याशयेति भावः ॥ ४३॥४४॥ स इति । विप्रसृष्टं पिलुलितं विशेषकं तिलक यस्यास्ताम् । “ तमालपत्रतिलकचित्रकाणि विशेषकम् ।" इत्यमरः । मनस्विनी दृढमनस्काम, पतिव्रतामित्यर्थः ॥ १५ ॥ तत इति ।
स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम् । जहारात्मविनाशाय दशग्रीवो मनस्विनीम् ॥ ४५ ॥ ततस्तु सा चारु दती शुचिस्मिता विनाकृता बन्धुजनेन मैथिली। अपश्यती राघवलक्ष्मणावुभौ विवर्णवक्रा भयमारपीडिता॥४६॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्विपञ्चाशः सर्गः ॥५२॥
खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा । दुःखिता परमोदिना भये महति वर्तिनी ॥१॥ रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् । रुदन्ती करुणं सीता ह्रियमाणेदमब्रवीत् ॥२॥
न व्यपत्रपसे नीच कर्मणाऽनेन रावण ज्ञात्वा विरहितां यन्मां चोरयित्वा पलायसे ॥३॥ शुचिस्मितेति भूतपूर्वाभिप्रायेण स्वाभाविकहसितत्वादा । विवर्णवका बभूवेति शेषः ॥१६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाल्याने आरण्यकाण्डव्याख्याने द्विपञ्चाशः सर्गः ॥५२॥ अथ सीता रावणस्य चौर्यवृत्त्यादिकं बहुशो निन्दति-खमित्यादिना । दुःखिता। बभूवेति शेषः । परमोद्विमा कम्पिता। "ओबिजी भयचलनयोः" इत्यस्मानिष्ठा । वर्तिनी वर्तमाना ॥१॥ रोपवद्रोदनमपि रक्तिमहेतुः॥२॥ निति । नीचेति सम्बोधनम् । न व्यपत्रपसे न लबसे । विरहिताम्, रामलक्ष्मणाभ्यामिति शेषः॥३॥
विममष्टविशेषको विशेषकं तिलकम् ॥ ४५ ॥ तत इति । शुचिस्मितेति भूतपूर्वगत्या । बन्धुजनेन श्रीरामेण विनाकृता। विवर्णवोत्पनन्तरं बभूवेति शेष प.अत्रालद्वारवर्णनं देच्या व्यथातिशयप्रदर्शनार्थम् ॥४६॥ इति श्रीमहेश्वरतीषिक श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां द्विपक्षाशः सर्गः॥५२॥
अथ सीतया क्रियमाणपारुष्य एव तो हरति स्मेत्याह-वमिति । वर्तिनीत्यनुप्यपि णिनिराषः॥१॥२॥ अनेन कर्मणा चौयेणेत्पर्षः ॥२॥ | स-समये रामे सदा वतिन्यपि दानी परमोदिना सती दु:खिताऽभूत् । था। महति भये अपरमोहिमापि पदानी दुःखिता । पहा अमेन गत्या हतौ रामवियोगे वर्तत इति तथा । एतत्पशे णिनेरास्वन कल्प नीयम् ॥ १ ॥ नीचेति कर्मविशेषणं सम्बुद्धयन्त च ॥ ३ ॥
For Private And Personal Use Only