SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir बारा.म. प्रत्वात् पक्षिगणरववत्त्वाच्च विधूतायाः आश्वासनाय चलितशिरसः सन्तः मा भैरिति व्याजहुरिख ॥३६॥ गतोच्छासां गतप्राणाम्, मूच्छितामिति टी.आ.कां. यावत् । तादृशी सखीमिव मैथिलीमुद्दिश्य । अशोचन्त अशोचन् । वस्तकमलाः कान्तिहीना इत्यर्थः । प्रस्ताःभीताः मीनाः मस्त्याः जलेचरा- ५२ नकादयश्च यासु ताः । वस्तेत्यादिना आकुलनेत्रत्वादिकमुच्यते ॥ ३७॥ समन्तादिति । तदा व्यापादयः समन्तान्नानादेशात् । अभिसम्पत्य नलिन्योध्वस्तकमलास्त्रस्तमीनजलेचराः। सखीमिव गतोच्छासामन्वशोचन्त मैथिलीम् ॥३७॥ समन्तादभि सम्पत्य सिंहव्याघ्रमृगद्विजाः। अन्वधावंस्तदा रोषात्सीतां छायानुगामिनः॥ ३८॥ जलप्रपातास्रमुखाः शृङ्गै रुच्छ्रितवाहवः।सीतायां द्वियमाणायां विक्रोशन्तीव पर्वताः॥३९॥ द्वियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः। प्रतिध्वस्तप्रभः श्रीमानासीत् पाण्डरमण्डलः॥४०॥ नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता । यत्र रामस्य वैदेही भार्या हरति रावणः। इति सर्वाणि भूतानि गणशः पर्यदेवयन् ॥ ४० ॥ वित्रस्तका दीनमुखा रुरुदुर्मुग पोतकाः। उद्धीक्ष्योदीक्ष्य नयनैरास्रपाताविलेक्षणाः ॥४२॥ सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः । विक्रोशन्ती दृढं सीतां दृष्ट्वा दुःखं तथा गताम् ॥ ४३॥ तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वरम् । अवेक्षमाणां बहुशो वैदेही धरणीतलम् ॥४४॥ आगत्य । रावणे रोषाच्छायानुसारिणः सन्तोऽन्वधावन् ॥ ३८॥ जलप्रपातरूपाण्यवाणि मुखे येषां ते । उच्छितबाहवः उन्नतबाइवः । विक्रोशन्तीव व्याक्रोशन्निव ॥३९॥ श्रीमान् प्राप्तविषयशोक एव श्रीः॥४०॥ नास्तीति सार्धशोक एकान्वयः। अनृशंसता दया। यत्र यस्मात् । गणशः सशः ।पर्य। देवयन् व्यलपन् ॥ ११॥ विस्तका इति स्वार्थे कः। मृगपोतकाः मृगशावाः । आविलं कलुषम् ॥४२॥ सुप्रवेपितेत्यादिशेकद्वयमेकान्वयम् । तथा मतोच्छ्वासां मञ्छिता सखीमिव गतोच्छ्वासाः सीतादुर्दशादर्शनात् प्राप्तनिवासाः नलिन्यः शोचन्ति ॥ ३० ॥ समन्तादिनि । रोपात रावणविषयरोपात ॥१२॥ ॥३८ ॥ जलप्रपातरूपाणि जलप्रवाहरूपाण्यत्राणि अणि मुखेषु येषां ते तथोक्ताः ॥३९॥४०॥ नास्ति आर्जवं मनोवाकायकर्मभिरजिझम् । अनुशंसता दया। यत्र यस्मान ॥४१॥ ४२ ॥ सुप्रवेपितेत्यादिलोकद्वयमेकं वाक्यम् । धरणीतलमवेक्षमाणां रामलक्ष्मणागमनकाइयेति भावः ॥ ४३ ॥ ४४ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy