SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥७४१।। www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir मैत्रीप्रकारं तु न जानामीत्युक्तं भवति ॥ ९-१३ ॥ रामानु० - रामस्येतिं । मम भ्रातुः सखा दशरथः कयमिति मैत्रीप्रकारे पृष्टे मित्रत्वमात्रं वदतोऽङ्गदस्य मैत्रीप्रकारं न जाना मीति तात्पर्यम् ॥ ९ ॥ निहत्येति । अभिषेचयत् अभ्यषेचयत् ॥ १४-१७ ॥ संस्थां व्यवस्थाम् ॥ ५८ ॥ १९ ॥ इति श्रीगोविन्द ० रामायणभूषणे मुक्ताहारा निहत्य वालिनं रामस्ततस्तुमभिषेचयत् । स राज्ये स्थापितस्तेन सुग्रीवो वानराधिपः ॥ १४ ॥ राजा वानरमुख्यानां येन प्रस्थापिता वयम् । एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः ॥ १५ ॥ वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभा मि । ते वयं दण्डकारण्यं विचित्य सुसमाहिताः ॥ १६ ॥ अज्ञानात्तु प्रविष्टाः स्म धर्मिण्या विवृतं विलम् । मयस्य मायाविहितं तद्विलं च विचिन्वताम् । व्यतीतस्तत्र नो मासो यो राज्ञा समयः कृतः ॥ १७ ॥ ते वयं कपिराजस्य सर्वे वचनकारिणः । कृत संस्थामतिक्रान्ता भयात्प्रायमुपास्महे ॥ १८ ॥ क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे । गतानामपि सर्वेषां तत्र नो नास्ति जीवितम् ॥ १९ ॥ इत्यार्षे श्रीरामायणे वाल्मी की आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ॥५७॥ इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः । सवाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः ॥ १ ॥ यवीयान् मम स भ्राता जटायुर्नाम वानराः । यमाख्यात हतं युद्धे रावणेन बलीयसा ॥ २ ॥ वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये । नहि मे शक्तिरस्त्यद्य भ्रातुर्वैरविमोक्षणे ॥ ३ ॥ पुरा वृत्रवधे वृत्ते परस्परजयैषिणौ । आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम् ॥ ४ ॥ ख्याने किष्किन्धाकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥ ५७ ॥ अथ संपातिना सीतास्थानकथनमष्टपञ्चाशे- इत्युक्त इत्यादि ॥ १ ॥ यवीयानिति । आख्यात भूते छोट् ॥ २ ॥ ३ ॥ पुरेति, परस्परवेगातिशयख्यापनपरावित्यर्थः । आदित्यमुपयातौ सूर्यसमीपं गतौ स्वः ॥ ४ ॥ अभिषेचयत् अभ्यषेचयत् ॥१४- १७॥ वयमिति । संस्थां व्यवस्थां मर्यादां वा ॥ १८ ॥ १९॥ इति श्रीमहेश्वरतीर्थ० श्रीरामायणतत्त्व० किष्किन्धाकाण्डव्याख्यायां सप्तपञ्चाशः सर्गः ॥ ५७ ॥ इतीति । साप्पो वानरान् गृधः इति पाठः । स वाष्पं धारयन क्रुद्धः इति पाठे क्रोधो रावणविषयः ॥ १-३ ॥ आदित्यमुपयातौ स्वः स० पूर्व शक्तियुक्तस्य तवेदानीमशक्तिः कुत इत्यतो निमित्तमाह-पुरेति । पुरा वृत्रवधे इति कालविशेषकथनार्थमेव नतु वृत्रवथस्य प्रकृतोपयोगकथनमिति मानसमायसनीयम् । स्व इत्युत्तमपुरुष द्विवचनमेकत्र अपरत्र स्मेति पाठः । तस्य चावसदितीत्यनेनान्वयः । ततो डर्थकता । यदि बहुपुस्तक संपुटी स्वारिति वर्तेत तदा स्वरन्तरिक्षं गृह्यते । अन्तरिक्षादिपदमपरिक्षिपन् परिक्षिपंश्च स्वः पदं कविस्वगमपायकार भूम्यां मह For Private And Personal Use Only टी.कि.क. स० ५८ ॥ १४७॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy