SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir पा.रा.भू. टी.आ.का. स. १५॥ चथावहामित्यर्थः । नदी तत्र तत्र गमिष्यसीत्यनेन क्वचिन्नदीतीरे क्वचिब्यवहिते च मार्ग इत्युच्यते ॥३७॥ एष पन्था इति । अनयोक्त्या सुतीक्ष्णा श्रममार्गो हस्तेन निर्दिश्यते । अथ मुनिः स्वदेहत्यागकाले रामसन्निधानमर्थयते मुहूर्तं पश्य तात मामिति । तात सर्वलोकजनक ! ॥३८॥ मन्त्रवित् ब्रह्ममेधमन्त्रवित् शरभङ्गः आग्निं सुसमाधाय परिस्तरणादिभिरलंकृत्य आज्येन ब्रह्ममेधमन्त्रैर्हत्वा हुताशनं प्रविवेश । अत्र विधिः-" यद्युत्कण्ठा एष पन्था नरव्याघ्र मुहूर्त पश्य तात माम् । यावज्जहामि गात्राणि जीर्णा त्वचमिवोरगः ॥३८॥ ततोऽग्निं सुसमा धाय हुत्वा चाज्येन मन्त्रवित् । शरभङ्गो महातेजाः प्रविवेश हुताशनम् ॥३९॥ तस्य रोमाणि केशांश्च ददाहाग्नि महात्मनः । जीर्णा त्वचं तथास्थीनि यच्च मांसं सशोणितम् ॥ ४०॥ रामस्तु विस्मितो भ्रात्रा भार्यया च सहात्म वान् ॥४१॥ स च पावकसङ्काशः कुमारः समपद्यत । उत्थायाग्निचयात्तस्माच्छरभङ्गो व्यरोचत ॥४२॥ स लोकानाहिताग्नीनामृषीणां च महात्मनाम् । देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत ॥ ४३ ॥ तदावाप्तौ ब्रह्ममेधानलं व्रजेत् । नाभिवक्रात्मगानग्नीनवरोप्य यथास्थलम् ॥ संस्कारयेत्-" इति ॥३९-४१ ॥ अथास्य देवयानमार्गेण ब्रह्मलोकप्राप्ति दर्शयति-स चेत्यादिना । कुमारलक्षणमुक्तं रत्नाकरे-“बालोऽथ पञ्चदशभिस्त्रिंशद्भिस्तु कुमारकः" इति । ब्रह्मलोकं तेऽर्चिषमभिसंभवत्यर्चिपोहरत आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् पडुदङेति मासांस्तान मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याचन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो मानवः स । मार्षम् । प्रतिस्रोतसं कृत्वा अनुव्रज अनुसृत्य गच्छ । नद्या पूर्ववाहिन्या पुरुषेण पश्चिमाभिमुखगमने प्रतिस्रोतस्त्वं भवति । पुष्पोडुपवहां पुष्पवल्लघून्युडपानि पहतीति तथा । यद्वा पुष्पप्रस्तरवहाम् ॥ ३७॥ एष इति । तात जगजनक ! मां पश्य अयं कृतार्थों भवत्विति करुणाकटाक्षेणेति शेषः । गात्राणीत्यवयवाभिप्रायेण । ति-आहिताग्निलोकाः " कर्मणा पितृलोकः” इति श्रुताश्चन्द्रप्रदक्षिणा ऋषिलोकाः । “ विद्यया देवलोकः" इति श्रुतास्सूर्यप्रदक्षिणाः । देवानाम आजानदेवान! ब्रह्मविष्णुरुदाणा च लोकाः यान् भुवः प्रदक्षिणीकरोति । ततो अझलोकं तुर्षम् । परोहत आरूढवान् । सत्य-कषीणां कश्यपादीनाम् । ब्रह्मलोकं भगवद्वारस्वनेत्यर्थः । " स्वाति तथादात् " इत्याचार्योक्तिः ॥ ४३॥ च ॥१५॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy