SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir तं दृष्ट्वा पूर्व महासमरे अदृश्यतया स्थितम् इदानीं दृष्ट्वा । तं दृष्ट्वा वीरव्रणेन विगलद्रुधिरेण रोमकूपोल्लसद्भिरपि धर्मपयकोषैः " कोदण्डदण्ड मवलम्ब्य विनीय वर्म किंचित्परिश्रमभृतं प्रियमीक्षमाणा ।" इत्युक्तप्रकारं दृष्ट्वा। तं दृष्ट्वा ततोद्ग्रथितजटामण्डलेन दृढबद्धकक्ष्यतया स्कन्धावलम्बितूणी रेण रणावसाननिर्वापितकोपाग्नितया प्रसन्नवदनेन सीतालक्ष्मणमार्गावलोकनेन पुनरपि किमागमिष्यन्ति राक्षसा इति दत्तावधानेन च लक्षितं दृष्ट्वा । तं दृष्ट्वा पूर्व वीर इति श्रुतम्, इदानी निवर्तितवीरकृत्यं दृष्ट्वा । दर्शनप्रकारमाहशत्रुहन्तारम् । हननव्यापारे कर्मभावः शत्रूणां स्वस्य तु कर्तृभाव एव पास हन्तार हननव्यापार एव दृष्टः नतु शरसन्धानादिव्यापार इत्यर्थः । शत्रुपदेन देवगन्धर्वादिसचे सत्यपि शत्रूनेव हतवानित्युच्यते । दुष्टनिग्रह उक्तः । शिष्ट परिपालनमाह महर्षीणां सुखावहम् । महषीणां तपोलेशेन हन्तुं सामर्थ्यपि रक्षकस्वरूपस्य रक्ष्यभूतस्वस्वरूपस्य च हानिर्मा भूदिति केवलं रक्षक व्यापारप्रतीक्षाणां रामप्रतिज्ञामवावलोकयताम् । सुखावहम् “एहि पश्य शरीराणि" इत्युक्तदुःखगन्धं निवर्त्य सुखस्यैव प्रापकम् । बभूव बहुतरशत्रुगणा कमणादामस्यैकाकितया च पूर्व सत्तारहिता सीता सम्प्रति सत्तां लेभे, जगत्प्राणस्य रामस्य सत्तालाभात् स्वयमपि सत्तामवाप । “आत्मा वै पुरुषस्य दाराः" इत्युक्तरीत्या रामसत्तालाभात् स्वस्या अपि सत्ता जातेति भावः । यद्वा “भू प्राप्तौ" इत्यस्माल्लिटि व्यत्ययेन परस्मैपदम् । भतीरं विजयिन मालोक्य सरभसं गुहान्तरादागतेत्यर्थः । हृष्टा "सति धर्मिणि धर्माः" इति न्यायेन धर्मिलाभानन्तरंतधर्महर्पोऽभूदित्यर्थः । यद्वा आन्तरप्रीत्यङ्कुरोपम रोमाञ्चाञ्चितेत्यर्थः । एवं शौर्यावलोकनप्रीतत्वे हेतुमाह वैदेही । "मिथिलाधिपतिर्वीरः" इत्युक्तरीत्या वीरकुलप्रसूतत्वादित्यर्थः । भर्तारं परिषस्वजे ताशनिरवधिकप्रेमभारभारततया स्वयमालिलिड़े। भर्तारंलोकभारं सर्वलोकमातृत्वेन सर्वप्रजारक्षणं दृष्ट्वा परिपस्वजे आयुधक्षतव्रणेषु सुखोष्णाभ्यां स्तनाभ्यां पस्पर्श । परिपस्वजे पर्याप्तं सस्वजे, पश्चात् पुरस्तात् पार्श्वतश्च पस्पर्शेत्यर्थः। यद्यपि रणे अपलायमानस्य पृष्ठे शरपातप्रसङ्ग एव नास्ति तथापि सर्वतः समावृत्य आयुधप्रक्षेपात् पृष्ठतोपि व्रणसम्भवः बाणानां सम्यक् क्षिप्तानां पृष्ठतो निर्गमोपि सम्भवति । महर्षीणां सुखावह परिषस्वजे पुत्रविषये स्वभोंपकारकरणे पुत्रवात्सल्यात् भर्तरि सन्तुष्टा भायैव ऋषिजनसंरक्षणेन प्रीता परिषस्वजे । राम विना गुहागता सीता ततो निर्गत्य निरस्त समस्तशत्रु रामं परिषस्वज इत्यनेन हृदयगुहागतो जीवः परतन्त्रः आचार्यमुखेन परमशेषिणं दृष्ट्वा तेन सकलविरोधिवगें निवर्तिते ततो निर्गत्य तावास्तु ददृशे स तैः" इत्युक्तरीत्या तात्कालिकस्वेच्छागृहीतचतुर्दशसहस्रदिव्यमलावग्रहवत्तपा प्रतिराक्षसं प्रत्येकं राम इव स्थित्वा दृश्यमानमिति तच्छदार्थः यद्धा इन्द्रादिभिरपि सम्भूयाप्रधृष्यान बलीयसश्चतुर्दशसहस्रराक्षसान एक एवार्धाधिकमुहूर्तेन स्वयमक्षत एव लीलया संहत्य स्वपुरस्स्थितं "राम जामातरंभ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy