SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir टी.आ.का. स० ३१ नित्यसूरिपरिपदासीनं शेषिणमासाद्य तद्भोगपरिवाहमनुबभूवेति ध्वन्यते ॥३९॥ उक्तमेवाथै विशदं दर्शयति द्वाभ्याम्-मुदेत्यादि ॥४०॥ तनिक-रक्षो ॥७६ ॥ गणान् हतानिति वीर्यगुणविवरणम् । तत्र रामं चैवाव्यथमिति वीर्यलक्षणे स्वयमक्षत इति विशेषविवरणम् । रक्षोगणान् हतानित्यनेन यः परान् जयतीति लक्षणगत विशेष्यविवरणम् ॥ ४० ॥४१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रिंशः सर्गः ॥३०॥ मुदा परमया युक्ता दृष्ट्वा रक्षोगणान् हतान् । रामं चैवाव्यथं दृष्ट्वा तुतोष जनकात्मजा ॥४०॥ ततस्तुतं राक्षस सङ्घमर्दनं सभाज्यमानं मुदितैर्महर्षिभिः । पुनः परिष्वज्य शशिप्रभानना बभूव हृष्टा जनकात्मजा तदा ॥४१॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिंशः सर्गः * ॥ ३०॥ त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः । प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत् ॥ १॥ एवं शरणागतिमन्त्रविवरणरूपे श्रीरामायणे इयता ग्रन्थसन्दर्भेण उत्तरखण्डार्थों विवृतः । अनुष्ठानदशायां हि प्रथमखण्डार्थस्य प्राथम्यम्, व्युत्पत्ति दशायां तु उत्तरखण्डार्थस्य फलानुसारेणोपायप्रवृत्तेः, अतो द्वितीयखण्डार्थःप्रथमं विवृतः । तत्र बालकाण्डे प्रथमपदार्थभूतपुरुषकारयोगो दर्शितः, अयोध्याकाण्डे द्वितीयपदार्थभूतसौलभ्यादिगुणयोगः, आरण्यकाण्डे शूर्पणखागमनात्पूर्वभाविवृत्तान्तेन चतुर्थ्यर्थभूता किङ्करवृत्तिरुक्ता, ततः खरखधान्त प्राप्य स्त्रियं पुरुषविग्रहम्" इत्यात्मना अज्ञानात्पूर्व विप्रलब्धमिति वा तच्छन्दार्थः । “ तैर्धनूंषि ध्वजापाणि वर्माणि च शिरासि च । बाहून सहस्ताभरणानूरून करिकरोपमान । चिच्छेद समरे रामः" इत्युक्तप्रकारेण शत्रुहन्तारं दृष्टुत्पन्वयः । किश्च " परित्राणाय साधूना विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भ वामि युगे युगे ॥” इति स्वप्रतिज्ञा परिपाल पत्रवतीर्य असतो राक्षसान हत्वा सनामुष्यादीनां जगन्मोहनदिव्यमङ्गलस्वमूर्तिसाक्षात्कारेण परमानन्दं सम्पादित वानित्याह-महर्षीणां सुखावहमिति । किश्च एवंविधं रामं दृष्ट्वा वैदेही बभूव स्वनिर्वाहरूपसत्तासम्पन्ना जातेत्यर्थः । भूधातोस्सत्तावाचकत्वात् । श्रीरामस्य शत्रु मध्यलीनतया असत्वायत्वात्स्वस्याप्यसत्प्रायत्वम् अमन्यत पूर्व वैदेही, इदानीं स्वप्राणेश्वरश्रीरामसत्तया स्वसत्ता निष्पन्नत्यमन्यत । "आत्मा वै पुरुषस्य दारा" इति नियमादिति भावः । हृष्टा प्रीता परिषस्वजे आयुषत्रणानां स्तनोमणा परिहारं कर्तुं गाढमालिङ्गनं कृतवतीति ॥३९॥४०॥ समाज्यमानम् पूज्यमानम् ॥४॥ इति श्रीमहेश्वरतीर्थविरचिताय श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायो त्रिशस्सर्गः ॥ ३० ॥स्वरमाण इति । शर्पणखागमनात्पूर्वमेवेति शेषः॥१॥ Mal •सर्गफलम् । स्काम्दे-"श्रुत्वा श्रीरामविजय पापयत्वात्प्रमुच्यते । तथैव शालाबन्धाहणवम्यादिमुपते ॥ श्रुत्वा पुरवती नारी तनपं वंशवनम् । लभते राध द्रव प्रसादारकीर्तिवर्बनम् ॥” इति । ॥॥७६॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy