SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir चा.रा.भ. ॥७॥ गम्भीरनिदिं गम्भीरध्वनिकं धनुः रिपोरन्ताय नाशाय सज्यं चकारेत्यन्वयः ॥२०॥ यत्तदिति प्रसिद्धयतिशयवाची । महर्षिणा अगस्त्यनटी .आ.का. अतिसृष्टं दत्तम् । समभिधावत समभ्यधावत ॥२१॥ सन्नतपर्वभिः ऋजुपर्वभिः॥२२॥ स इति । दर्शनीयः रम्यः। आज्ञया शापेन । उत्प्रेक्षेयम् ॥२३॥ स.२८ मातङ्ग गजम् । तोमरेः गजशिक्षादण्डेः । चतुर्भिरित्यत्र वीप्सा बोध्या । बहुभिरित्यनुवादात् ॥२४॥२५॥ स धनुरिति । परमेष्वासः उत्कृष्टशरा ततो गम्भीरनिदिं रामः शत्रुनिबर्हणः । चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः ॥२०॥ सुमहद्वैष्णवं यत्तदति सृष्टं महर्षिणा। वरं तदनुरुद्यम्य खरं समभिधावत ॥२१॥ ततः कनकपुखैस्तु शरैः सन्नतपर्वभिः । बिभेद रामः संक्रुद्धःखरस्य समरे ध्वजम् ॥२२॥ स दर्शनीयो बहुधा विकीर्णः काञ्चनध्वजः।जगाम धरणींसूर्यो देवतानामिवा ज्ञया ॥२३॥ तं चतुर्भिः खरः क्रुद्धो राम गात्रेषु मार्गणैः । विव्याध युधि मर्मज्ञो मातङ्गमिव तोमरैः ॥२४॥ स रामो बहुभिर्बाणैः खरकार्मुकनिस्सृतैः । विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् ॥२५॥ स धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे ।मुमोच परमेष्वासःषद शरानभिलक्षितान् ॥ २६ ॥ शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथादयत् । त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्ष्यस्यभिजघान ह ॥२७॥ ततः पश्चान्महातेजा नाराचान भास्करोपमान । जिघांसू राक्षसं क्रुद्धत्रयोदश समाददे ॥२८॥ ततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान् । षष्टेन तु शिरः सङ्ख्ये खरस्य रथसारथेः ॥२९॥ सनः । अभिलक्षितान् प्रसिद्धान् ॥२६॥ षण्णां विनियोगप्रकारमाह-शिरसीत्यादिना । द्वाभ्यामिति बाह्वोरिति एकैकस्य बाहोरेकैकेनेत्यर्थः । चन्द्रार्धवः अर्धचन्द्राकारमुखरित्यर्थः ॥२७॥ तत इति । त्रयोदश नाराचान् समादद इत्यन्वयः । अन्तिमपादे-त्रयोदश शरान् शितानिति पाठे मुमोचेति कियाध्याहार्या ॥२८॥ त्रयोदशानां विनियोगमाह-ततोस्येत्यादिना । छित्त्वेत्युत्तरत्र स्थिता किया सर्वत्र सम्बध्यते । त्रिवेणुर्नाम रथमुखस्यो कवचे ॥ १६-१९ ॥ निदि शब्दम् ॥ २०॥ सुमहर्षिणा अगस्त्येन । अतिसृष्टं दत्तम् ॥२१-२५ ॥ अमिलक्षितान श्रेष्ठान् ॥ २६ ॥ २७ ॥ नाराचान् अत्र प्रमुमोचेतिक्रिया अध्याहार्या ॥ २८ ॥ त्रयोदशबाणानां सप्तसु युगादिलक्ष्येषु विनियोगमाह-तत इति । त्रिवेणुर्नाम रपमुखस्थावयषविशेषः । छित्त्वेत्युत्तरव स्थिता स०-देवताना सोत्तमाना हरिणामहराणां भाजया सूर्यः अस्तसमये धरणीमिव ध्वजो जगामेत्यर्थः ॥ २३ ॥ विरसिताङ्गः तादभूवेत्यर्थः ॥ २१ ॥ अभिललितान् हातसामान् ॥ २६ ॥ - घा ॥७०॥ - For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy