SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyarmandie इत्यमरः । उभयोः शरजालावृत इत्यन्वयः ॥९॥ तोत्रैः गजशिक्षणयष्टिभिः ॥१०॥ ११॥ हन्तारमिति । खरः सर्वसैन्यहननपरिश्रान्तमपि राम पौरुषे पर्यवस्थित महासत्त्वं मेने । यदा उक्तविशेषणं रामं परिश्रान्तं मेने ॥ १२ ॥ तमिति । नोद्विजते नाचलत् । क्षुद्रमृगं शशम् ॥ १३ ॥ पतङ्ग इत्यनेन अमृत्वा अनिवृत्तिरुच्यते ॥ १४ ॥ मुष्टिदेशे मुष्टिवन्धनसमीपदेशे । महात्मन इत्यनेन भुष्टिदेशे पततो बाणस्य परिहरणसामर्थ्य व्यज्यते। ततो नालीकनाराचैस्तीक्ष्णाग्रेश्च विकर्णिभिः । आजघान खरो रामं तोचैरिव महाद्विपम् ॥ १०॥ तं रथस्थं धनु प्पाणिं राक्षसं पर्यवस्थितम् । ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम् ॥ ७॥ हन्तारं सर्वसैन्यस्य पौरुषे पर्य वस्थितम् । परिश्रान्तं महासत्त्वं मेने रामं खरस्तदा ॥ १२॥ तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् । दृष्ट्वा नोदिजते रामः सिंहः क्षुद्रमृगं यथा ॥ १३ ॥ ततः सूर्यनिकाशेन रथेन महता खरः । आससाद रणे रामं पतङ्ग इव पावकम् ॥ १४ ॥ ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः । खरश्चिच्छेद् रामस्य दर्शयन् पाणिलाघवम् ॥१५॥ स पुनस्त्वपरान् सप्त शरानादाय वर्मणि । निजघान खरः क्रुद्धः शक्राशनिसमप्रभान ॥१६॥ ततस्तत्महतं बाणैः खरमुक्तः सुपर्वभिः । पपात कवचं भूमौ रामस्यादित्यवर्चसः ॥ १७॥ ततः शरसहस्रेण राममप्रतिमौज सम् । अर्दयित्वा महानादं ननाद समरे खरः ॥ १८॥स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः । रराज समरे रामो विधूमोऽगिरिव ज्वलन् ॥ १९॥ लाघवं शैभ्यं चिच्छेद रामस्य किंचिच्छ्रान्तत्वेनानवधानादिति भावः॥१५॥ पाणिलाघवमेवाह-स पुनरित्यादिना । पमणि निजधान अवदारयति स्म १६॥ आदित्यवर्चस इत्यनेन कवचपतनानन्तरं प्रकाशमानतेजोविशेष उच्यते ॥१७॥१८॥ अर्पितः संयुक्तः। विधूम इत्यनेन ज्वालाधिक्यमुच्यते॥१९ खरः स्वसैन्यस्य हननेन परिश्रान्तमपि राम तथा पौरुषे पर्यवस्थितं महासत्वं मेने इति सम्बन्धः ॥ १२ ॥ तं खरम् । क्षुद्रमग हरिणादिकम् ॥ १३-१५ ॥ वर्मणि | सा-महासयमारि रामं परिभात मेने । अनेन अमस्यूयते ॥ १२॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy