________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagersun yanmandir
शा.रा.भू.स्कृतव्यतिक्रमम्, अकृत्यकारिणमित्यर्थः । वाचा परिपालय, सर्व मया क्षान्तमिति वदेत्यर्थः॥५०॥ कार्यान्तरमप्यर्थयते--न वित्यादिना । नात्मानंदीकिका ॥५६॥ प्रति शोचे, त्वया दत्तसम्यग्गतिकत्वात् । नापि तारादिकान् प्रति, सुग्रीवस्य विद्यमानत्वात् । पुत्रम् अङ्गादङ्गात्संभवसि"इत्युक्तरीत्या स्वानतिरिक्तम् । गुणश्रेष्ठं पितृशुपादिगुणैः श्रेष्ठम् । कनकाङ्गदं दर्शनीयमित्यर्थः ॥५१-५३॥ सुग्रीवे चेति । मर्ति तुल्यामिति शेषः ॥५४॥ वृत्तिः प्रीतिरिति ।
A स०१८ न त्वात्मानमहं शोचे न तारी न चबान्धवान् । यथा पुत्रं गुणश्रेष्ठमङ्गदं कनकाङ्गदम् ॥५१॥सममादर्शनाद्दीनो बाल्यात्प्रभृति लालितः। तटाक इव पीताम्बुरुपशोषं गमिष्यति ॥५२॥ बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः । तारेयो राम भवता रक्षणीयो महाबलः ॥ ५३ ॥ सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम् । त्वं हि शास्ता चगोप्ता चकार्याकार्यविधौ स्थितः॥५४॥ या ते नरपते वृत्तिभरते लक्ष्मणे च या । सुग्रीवे चाङ्गदे राजस्ता त्वमाधातुमर्हसि ॥ ५५ ॥ मद्दोषकृतदोषां तां यथा तारां तपस्विनीम् । सुग्रीवो नावमन्येत तथाऽवस्थातुमर्हसि ॥५६॥ त्वया ह्यनुगृहीतेन राज्यं शक्यमुपासितुम् । त्वदशे वर्तमानेन तव चित्तानुवर्तिना ॥५७॥ शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम् ॥ ५८ ॥ त्वत्तोह वधमाकांक्षन्वार्यमाणोपि तारया । सुग्रीवेण सह भ्रात्रा द्वन्द्र युद्धमुपागतः ॥ ५९॥ इत्युक्त्वा सन्नतो रामं विरराम हरीश्वरः ॥६०॥ स तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम् ।
सामसम्पन्नया वाचा धर्मतत्त्वार्थयुक्तया ॥६॥ यावत् ॥ ५५ ॥ नावमन्येत पुत्रनिर्वासनेनेति भावः । अवस्थातुं व्यवस्थापयितुम् ॥५६॥ उपासितुम्, मयेति शेषः । न केवलं मद्राज्यम्, अन्यच्चे त्याह-शक्यमिति ॥ ५७ ॥ ५८ ॥ तर्हि तथा किं न कृतम् ? तबाह-वत्त इति । आकासन् आकासमाण इवेत्यर्थः॥ ५९॥६०॥ व्यक्तदर्शनं । अगतधर्माणं कृत्याकरणवन्तम्, व्यतिक्रान्तपुरस्कृतं पुरस्कृतव्यतिक्रान्तमकृत्यकारिणमित्यर्थः । वाचा परिपालय वक्ष्यमाणं तथा करिष्यामीति वाचा समा श्वासयेत्यर्थः ॥ ५०-५५ ॥ मदोषकृतदोषां सुप्रीवाय मत्कृतापराधेन कृतापराधाम । अवस्थातुम् अवस्थापयितुम् ॥५६-६० ॥ व्यक्तदर्शनम अभिव्यक्तसर्वेश्वर
॥५६॥
For Private And Personal Use Only