________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
नाप्रियं वदेत् परुषं न वदेदित्यर्थः । तत्र हेतुमाह-देवा इति । एते पूर्वोक्ता राजानः । देवाः अष्टौ लोकपालाः। “अष्टाभिर्लोकपालानां मात्राभिः । कल्पितो नृपः" इति वचनात् । मनुष्यरूपेण मनुष्यशरीरेण । उपलक्षिताश्चरन्ति॥४४॥ पितृपैतामहे पितृपितामहप्राप्ते । नन्वेवमपि कथंचित्परिहार्यम् । "वरतनुहति वालिद्रोहं मनागपसर्पणम्" इत्याद्यपवादकरं छन्नवेधनं समर्थोपि किमर्थं कृतवान् ? तदवहितमनाः शृणु । यदि रामो वालिनः पुरतस्तिष्ठे
त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः। प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम् ॥४५॥ एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम् । न दोषराघवे दध्यौ धर्मेऽधिगतनिश्चयः। प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः ॥४६॥ यत्त्वमात्थ नरश्रेष्ठ तदेवं नात्र संशयः । प्रतिवक्तुं प्रकृष्ट हि नाप्रकृष्टस्तु शक्नुयात् ॥४७॥ तदयुक्तं मया पूर्व प्रमादादुक्तमप्रियम् । तत्रापिखलु मे दोषं कर्तु नाहसिराघव ॥४८॥ त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः। कार्यकारणसिद्धौ ते प्रसन्ना बुद्धिरव्यया ॥४९॥ मामप्यगतधर्माणं व्यतिक्रान्तपुरस्कृतम् । धर्मसंहितया
वाचा धर्मज्ञ परिपालय ॥५०॥ (बाष्पसंरुद्धकण्ठस्तु वाली सार्तस्वरं शनैः। उवाच रामं संप्रेक्ष्य पङ्कलग्न इव द्विपः।)। त्तदा विदिततदीयप्रभावतया वाली प्रह्वो भवेत् । तदा तद्वधो न युक्तः । प्रतिज्ञा च व्याहन्येत । तद्वारा तन्मित्रं रावणोऽपि शरणं व्रजेत् । देवकार्य च
लुप्येत् । अतः प्रच्छन्नो वालिनमवधीत् ।।४५॥ एवमिति । प्रव्यथितः अज्ञानाद्राममधिक्षिप्तवानस्मीत्यनुतप्तः ॥४६॥ प्रकृष्ट विषये ॥ १७॥ लकतु चिन्तयितुम् ॥ १८॥ दृष्टार्थश्वासौ तत्त्वज्ञश्च दृष्टार्थतत्त्वज्ञः। यद्वा ज्ञः पण्डितः। दृष्टार्थतत्त्वश्चासौ ज्ञश्चेति समासः । कार्यकारणसिद्धौ कार्य alदण्डनम्, कारणं तद्धेतुभूतं पापम् तयोः सिद्धौ परिज्ञाने । बुद्धिः अन्तःकरणम् ॥ १९॥ अगदधर्माणं कृत्याकरणवन्तम् । व्यतिक्रान्तपुरस्कृतं पुर
इति स्मरणाद्देवतारूपाणां राज्ञामधिक्षेपस्तव न युक्त इत्याशयेनाह-दुर्लभस्येत्यादिश्लोकद्वयेन ॥ ४३-४५॥ एवमुक्त इति । प्रव्यथितः अज्ञानाद्धर्मात्मानं त्वामधि लक्षिप्तवानहमित्यनुतप्तः ॥४६॥ यदिति । प्रकृष्ट श्रेष्ठे, सर्वज्ञ इत्यर्थः । अपकृष्टः किश्चिज्ञः ॥४७॥ ४८ ॥ त्वमिति । दृष्टार्थश्चासौ तत्त्वज्ञश्च दृष्टार्थतत्वज्ञान
कार्यकारणसिद्धी कार्य दण्डनम् , कारणं तद्धेतुभूतं पापम् तयोः सिद्धौ परिज्ञाने बुद्धिान्त:करणम् । प्रसन्ना निर्मला, वैषम्यरहितेत्यर्थः ॥ १९ ॥ मामिति ।
For Private And Personal Use Only