________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
षा.रा.भू.
॥२०॥
सन् यथा यथार्थ कथयते । यथार्थकथने दृष्टत्वं हेतुः। सीतापरिमार्गणं करिष्यतीति यथार्थमेव । सोपि सुग्रीवः कृत्यवान् प्राप्तः जातः । तस्मात् कृत टी.कि.को. कृत्योसि ॥३२॥ रामा०-अत्रेतिकरणं द्रष्टव्यम् । हे राघव ! संप्राप्तोयं कपिर्मारुतात्मजो हृष्टः महाक्पश्रवणात्सञ्जातहर्षः। सोपि सुग्रीवोपि कृत्यवानिति यथावत् कथयते अतः कृतकृत्योसीति । योजना ॥ ३२ ॥ हृष्टपदसूचितं विवृणोति-प्रसन्नेति । वक्ष्यते वक्ष्यति । अनृतं न वदेदित्यर्थः ॥३३॥रामा०-हनूमहुक्तवाक्यस्य याथार्य समर्थयते-प्रसन्नेति॥३३॥
प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते । नानृतं वक्ष्यते वीरो हुनुमान मारुतात्मजः॥ ३३ ॥ ततः स तु महाप्राज्ञो हनुमान्मारुतात्मजः । जगामादाय तौ वीरौ हरिराजाय राघौ ॥३४॥ भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः। पृष्ठमारोप्य तो वीरी जगाम कपिकुञ्जरः॥३५॥ सतु विपुलयशाः कांपप्रवीरः पवनसुतः कृतकृत्यवत्प्रहृष्टः । गिरिवरमुरुविक्रमः प्रयातः सुशुभमतिः सह रामलक्ष्मणाभ्याम् ॥ ३६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुर्थः सर्गः ॥४॥
ऋश्यमूकात्तु हनुमान गत्वा तु मलयं गिरिम् । आचचक्षे तदा वीरौ कपिराजाय राघवौ ॥ १॥
अयं रामो महाप्राज्ञः सम्प्राप्तो दृढविक्रमः । लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः ॥२॥ हरिराजाय वानरराजाय ॥ ३४ ॥ उक्तं विवृणोति-भिक्ष्विति ॥ ३५॥ विपुलयशाः सर्वदेववरप्रसादेन विशालकीर्तिः । कपिप्रवीरः सुग्रीवमपि नियन्तुं । समर्थः । अनेन भगवल्लाभ आचार्याधीन इत्युक्तम् ॥३६॥ इति श्रीगोविन्द श्रीरामा मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुर्थः सर्गः॥४॥d अथ पापभीतस्य कर्मानुरूपं फलं दिशतो भगवतोपि त्रस्तस्य आचार्यमुखात् भगवद्गुणान् श्रुत्वा तदेकोपायनिष्ठा सूच्यते पञ्चमे-ऋश्यमूकात्त्वित्यादि।। रामलक्ष्मणदर्शनभीतः सुग्रीवः ऋश्यमूकादुत्प्लुत्य गहनं मलयाख्यमृश्यमूकपर्यन्तपर्वतं गतः हनुमान रामलक्ष्मणों तत्र प्रतिष्ठाप्य सुग्रीवं तत्रानीतवा निति बोध्यम् ॥१॥ अयं रामः सम्प्राप्तः । अयं रामः सत्यविक्रमः । त्वच्छत्रुनिबर्हणक्षम इत्यर्थः ॥२॥ रामानु० -महाप्राज्ञो दृदविक्रमोऽयं संप्राप्तः । अयं रामः ॥२०॥ यथा कथयते अतः कृतकृत्योसीति योजना ॥ ३५॥ ३६॥ इति श्रीमहेश्वरतीर्थविर० श्रीरामायणतत्त्वदीपिकाख्यायाँ किष्किन्धाकाण्डव्याख्यायां चतुर्थः सर्गः ॥४॥ ऋश्यमूकादिति । ऋश्यमूकात मलयगिरि गत्वा ऋश्यमूकप्रदेशान्तरस्यैव मलयगिरिति नाम ॥१॥ भ्रात्रा लक्ष्मणेन सह महाप्राज्ञः दृढविक्रमोऽयं रामः स-सत्पविक्रमः सति बले सत्यपि अविक्रमः इदानीमप्रदर्शितविक्रमः । प्रात्रारामः भ्रातुः तव प्रातलिनः आ सम्पक् अरामो दुःखं यस्मात्स तथा सम्प्राप्त इत्यन्क्यः ॥ २ ॥
For Private And Personal Use Only