SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir नियन्तुमशक्यत्वादिति भावः ॥२२॥ येनेत्यादिश्लोकद्वयमेकावयम् । येन सततं सर्वगुणोपेता यथा भवन्ति तथा सदा मानिताः । वानरेन्द्र वन । मात्रप्रसिद्धशाखामृगमिति सौशील्यातिशयध्वनिः ॥२३॥ रामानु-येनेति । सततमित्यस्य सर्वगुणोपेता इत्यनेन सम्बन्धः । अन्यथा पुनरुक्तिः स्यात् ॥ २३ ॥ ॥२४॥ शोकेनाभिभूते शोकपरतन्त्रे । शोकातें शोकपीडिते । कर्मपरतन्त्रं शोकाकुलं स्वजनमालोक्य स्वयं शोकाकुलस्याचार्यमुखं विनोभयशोकानुद्धारा येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः । मानिताः सततं राज्ञा सदा दशरथेन वै ॥२३॥ तस्यायं पूर्वजः पुत्रस्त्रिषु लोकेषु विश्रुतः । सुग्रीवं वानरेन्द्रं तु रामः शरणमागतः ॥२४॥ शोकाभिभूते रामे तु शोकातें शरणं गते । कर्तुमर्हति सुग्रीवःप्रसादं हरियूथपः ॥२५॥ एवं ब्रुवाणं सौमित्रिं करुणं साश्रुलोचनम् । हनुमान प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ २६ ॥ ईदृशाबुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः। द्रष्टव्या वानरेन्द्रेण दिष्टया दर्शन मागताः ॥२७॥ स हि राज्यात्परिभ्रष्टः कृतवैरश्च वालिना । हृतदारो वने त्यक्तो भ्रात्रा विनिकृतो भृशम् ॥२८॥ करिष्यति स साहाय्यं युवयोर्भास्करात्मजः।सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे ॥२९॥ इत्येवमुक्का हनुमान् श्लक्ष्णं मधुरया गिरा। बभाषे सोऽभिगच्छेम सुग्रीवमिति राघवम् ॥३०॥ एवं ब्रुवाणं धर्मात्मा हनुमन्तं सलक्ष्मणः। प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् ॥ ३३॥ कपिः कथयते हृष्टो यथायं मारुतात्मजः । कृत्यवान सोपि सम्प्राप्तः कृतकृत्योऽसि राघव ॥ ३२ ॥ दिति भावः॥२५॥ एवमिति । साश्रुलोचनमिति रामदुःखदर्शनादुःखितत्वमुच्यते ॥२६॥ दृष्टव्याः अन्देषितव्याः॥२७॥रामा -दिष्ट्या दर्शनमागता इत्यनन्तरं पठयमान इत्येवमुक्त्वेति श्लोकः सीतायाः परिमार्गण इत्यस्यानन्तरं द्रष्टव्यः ॥ २७ ॥ बिनिकृतः वञ्चितः॥२८॥ करिष्यतीति । परिमागंणे साहाय्यं करि ष्यति । ततः परं भवतोरने का शत्रवातेति भावः ॥२९॥ इतीति ।बभाषे, पुनरपीति शेषः॥३०॥ यथान्यायं दूतानुरूपम् ॥३१॥ कपिरिति । अयं दृष्टः शरण्यः प्राप्यः । शरण रक्षकम् ॥ २१ ॥ २२ ॥ येनेति । सततं सर्वगुणोपेताः सदा राज्ञा मानिता इति सम्बन्धः ॥ २३॥२४॥ शोकाभिभूत इति । शोकाभिभूते शोकाविष्टे । शोकानें शोकपीडिते ॥२५-३१ ॥ कपिरिति । हे राघव ! सम्माप्तोऽयं कपिः दृष्टः मद्वाक्यश्रवणासातहर्षः । सोपि सुग्रीवोपि कृत्यवानिति For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy