SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir स०४ था.स.मू. सम्बन्धिनोपि भोग्यतमत्वमाह-गुणैरिति ॥ १३ ॥ रक्षसेति । रहिते आवाभ्यां रहितदेशे ॥ १४ ॥ दनुरिति । दनुः दनुवंशजः कबन्धः दितेः पुत्रः पुत्रप्रायः टी.नि.की तेन सुग्रीवः समर्थ इत्याख्यातः ॥ १५॥ स इति । स्पष्टम् ॥ १६॥ एतदिति । ते तुभ्यं याथातथ्येनाख्यातम् ॥ १७ ॥ अहमित्यर्धम् ॥१८॥ परत्वसोशील्ये दर्शयति-एष इति । त्रैलोक्यनाथत्वमेव सुग्रीवनाथत्वेच्छायां हेतुः । परत्वं विना सौशील्यस्यागुणत्वात् । इच्छति लप्स्यते न वा स्वय रक्षसाऽपहृता भार्या रहिते कामरूपिणा । तच्च न ज्ञायते रक्षः पत्नी येनास्य सा हृता ॥ १४ ॥ दनु म दितेः पुत्रः शापाद्राक्षसतां गतः। आख्यातस्तेन सुग्रीवः समर्थों वानरर्षभः ॥ १५॥ स ज्ञास्यति महावीर्यस्तव भार्या पहारिणम् । एवमुक्त्वा दनुःस्वर्ग भ्राजमानोगतः सुखम् ॥१६॥ एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः॥१७॥ अहं चैव हि रामश्च सुग्रीवं शरणं गतौ ॥ १८॥ एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः। लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ॥१९॥ पिता यस्य पुरा ह्यासीच्छरण्यो धर्मवत्सलः । तस्य पुत्रः शरण्यश्च सुग्रीवं शरणं गतः॥२०॥ सर्वलोकस्य धर्मात्मा शरण्यः शरणं पुरा। गुरुमे राघवः सोऽयं सुग्रीवं शरणं गतः ॥२१॥ यस्य प्रसादे सततं प्रसीदेयुरिमाःप्रजाः। स रामो वानरेन्द्रस्य प्रसादमभिकांक्षते ॥२२॥ माभिलषति । अपर्यनुयोज्या हि स्वतन्त्रा इति भावः। चकारेण लब्धा चेत्युच्यते। अनुत्तमं परत्वापेक्षयाऽवतारप्रयुक्तातिशयवत् । लोकनाथः सर्वलोके । कार्याच्यमानः सर्वस्वामी च । “नाधृ नाथ याभोपतापेश्वर्याशीष्षु" धातुः॥ १९॥ तनि०-अत्र सौशील्यमभिव्यनक्ति-लोकनाथ इति । निरुपपदेन । सकललोकानां नाथत्वं नाथनीयत्वं च व्यञ्जितम् । अनुत्तमं यश इति । पूर्वापेक्षया अवतारप्रयुक्तातिशयितकीर्तिमत्त्वम् । एवंविधः क्षोदीयसं जनं कथमर्थयत । इत्यत्राह-इच्छतीति । स्वतन्त्रेच्छया तदर्थनं गुणायैवेत्यर्थः ॥ १९ ॥ तदेव सौशील्यं प्रकारान्तरेणाइ-पितेति । शरण्यः प्राप्यः । शरणं रक्षकम् ॥२०॥ शरण्य इत्युक्तं विशेषयति-सर्वलोकस्येति । गुरुः अग्रजः॥२१॥ रामानु०--शरण्यः प्राप्यः । शरणं रक्षकम् ॥ २१ ॥ यस्य प्रसाद इति । इमाः प्रजाः सततं ॥१९॥ प्रसीदेयुः तत्प्रसादलब्धसकलपुरुषार्थतया सर्वदा प्रसन्नचित्ता भवेयुः। वानरेन्द्रस्य स्वप्रसाद्यप्रजैकदेशक्षुद्रतरजनस्य प्रसादमभिकाहते । स्वतन्त्रेच्छस्य रक्षसेति । रहिते आवाभ्यां रहिते देश इत्यर्थः॥१४॥ दतुरित्यादिसार्धश्लोकमेकं वाक्यम् । स ज्ञास्यतीति तेन आख्यात इति सम्बन्धः॥१५-२०॥ सर्वलोकस्येति । For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy