SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir सम्बन्धिनी सीताविषयकथां विज्ञाय श्रुत्वा द्विगुणीकृतेन गृध्रवचन द्विरावर्तितेन तापेन आर्तः पीडितः, अभूदिति शेषः ॥२२॥अवशः मूच्छित इत्यर्थः । रुरोद क्रमादिति शेषः॥२३॥ एकम् असहायं सहायरहितं दयया संरक्षकपथिकजनरहितमित्यर्थः । एकायने एकस्य मागें । "अयन| वर्त्म मार्गाध्व-" इत्यमरः । एकपद्यामित्यर्थः । दुर्गेइतः परमपि केनचिद्गन्तुमशक्ये इति दुःखहेत्वतिरेकोक्तिः । निःश्वसन्तं गृध्रराजमिति शेषः ॥२४॥ गृध्रराजं परिष्वज्य परित्यज्य महद्धनुः । निपपातावशो भूमौ रुरोद सहलक्ष्मणः ॥२३॥ एकमेकायने दुर्गे निःश्वसन्तं कथञ्चन । समीक्ष्य दुःखिततरो रामः सौमित्रिमब्रवीत् ॥२४॥ राज्याभ्रंशो वने वासः सीता नष्टा द्विजो हतः। ईदृशीयं ममालक्ष्मीनिर्दहेदपि पावकम् ॥ २५॥ सम्पूर्णमपि चेदद्य प्रतरेयं महोदधिम् । सोपि नूनं ममालक्ष्म्या विशुष्येत्सरितां पतिः ॥ २६ ॥ कायद्यपि “न चास्य महती लक्ष्मी राज्यनाशोऽपकर्षति" " वनवासो महोदयः" इति अभिमततमतया प्रोक्तो राज्यनाशवनवासौ तथापि सम्पति सीता विश्लेषकारित्वाजटायुवियोगफलकत्वाच्च तावेवानर्थकरौ जातावित्याह-राज्यादिति । राज्याशः हठात लन्धराज्यस्य विन्युतिः। वने वासः राज्यभ्रंशेपि राज्ये भिक्षुकवृत्त्यापि स्थातुं शक्यं तदपि न लब्धम् । सीता नष्टा वनवासेप्यभिमतजनविश्लेषाभावे सुखेनावस्थातुं शक्यं तदपि नास्ति। हतो द्विजः अभिमतजनविश्वेषेपि बन्धुजनसन्निधौ शोको निर्वापयितुं शक्यः स च निवृत्तः । ईदृशी एतादृशदुःखपर्यवसायिनी मम अलक्ष्मीः दौर्भाग्यम् । |पावकमपि निदहेत् सर्ववस्तुदाहकमपि दहेत्, सदा विश्लेषप्रसक्तिशून्यं लक्ष्मणमपि विश्लेषयेदिति भावः ॥२५॥ प्रतरेयं तापशान्तये प्लवेयं चेत् ॥२६॥ रामो रुरोइत्यस्यायमभिप्राय:-परमेश्वरस्य श्रीरामस्य भक्तपक्षपातित्वेन भक्तं जटायुषमापनं दृष्ट्वा परमप्रियां सीता रावणेन हतां च श्रुत्वा "व्यसनेषु मनुष्याणां भृशं भवति दुःखितः" इत्युक्तेः भक्तापदं दृष्ट्वा रुरोदेति । द्विगुणीकृततापातों, बभूवेति शेषः । सीतादर्शनजस्तापः निजभक्तजटायुवधजनिततापश्च । एवं तापस्य द्विगुणत्वम् ॥२२॥२३॥ एकमिति । दुर्गे लताकण्टकसङ्कीर्णतया केनापि प्रवेष्टुमशक्ये । एकायने एकमार्गे । पतित्वेति शेषः । कथचन निश्वसन्तं मृतप्रायम् एकम् असहायम् ॥ २४ ॥ राज्येति । निर्ददपि पावकं सकलवस्तुदाहकमपि दहेत किमुतान्यमित्यर्थः ॥ २५ ॥ सम्पूर्णमिति । महोदधि प्रविशेयं यदि सीताविरह For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy