________________
Shri Mahavir Jan Aradhara Kendra
www.bath.org
Acharya Shri Kalassagasun Gyarmandie
पा.रा.भ./
॥११॥
टी.कि.कां. स०३९
संबन्धः । शोभनं प्रत्युपकाररूपम् । सुहृत् शोभनहृदयः ॥२-५॥ जहारेति । इन्द्रेण ईप्सितां पौलोमी तपितुः पुलोमस्थानुमत्याऽनुहादा जहार । इन्द्रस्त्वनुमन्तारं पुलोमं हत्वा तां पुनरानीयोदवहादिति पौराणिकी कथा ज्ञेया ॥ ६॥ ७॥ समभिवर्तत समभ्यवर्तत । मूर्च्छता व्याप्नुवता
जहारात्मविनाशाय वैदेही राक्षसाधमः । वञ्चयित्वा तु पौलोमीमनुहादो यथा शचीम् ॥६॥ नचिरात्तं हनिष्यामि रावणं निशितैः शरैः । पौलोम्याः पितरं दृप्तं शतक्रतुरिवाहवे ॥७॥ एतस्मिन्नन्तरे चैव रजः समभिवर्तत । उष्णां तीवां सहस्रांशोश्छादयद्गगने प्रभाम् ॥८॥ दिशः पर्याकुलाश्चासन रजसा तेन मूर्च्छता। चचाल च मही सर्वा सशैलवनकानना ॥९॥ ततो नगेन्द्रसंकाशैस्तीक्ष्णदंष्ट्रैर्महाबलैः । कृत्स्ना संछादिता भूमि रसङ्खयेयैः प्लवङ्गमैः ॥ १०॥ निमेषान्तरमात्रेण ततस्तैहरियूथपैः । कोटीशतपरीवारैः कामरूपिभिरावृता॥११॥ नादेयैः पार्वतीयैश्च सामुद्रेश्च महाबलैः । हरिभिर्मेघनिर्बादैरन्यैश्च वनचारिभिः ॥ १२ ॥ तरुणादित्यवर्णेश्च शशि गौरैश्च वानरैः । पद्मकेसरवणेश्च श्वेतैर्मरुकृतालयैः ॥ १३॥ कोटीसहस्रैर्दशभिः श्रीमान् परिवृतस्तदा । वीरः शत
वलि म वानरःप्रत्यदृश्यत ॥१४॥ ॥८॥९॥ अथ सेनासमुदायव्याप्तिमाह-तत इति । ततः रजोव्याप्त्यनन्तरम् ॥ १०॥ निमेपेति । ततः सेनासमुदायव्याप्त्यनन्तरम् । नादेयः जहारेति । अबेन्द्रेणेप्सिता पौलोमी तत्पितुः पुलोमस्यानुमत्या तामनुहादो जहार । इन्द्रस्त्वनुमन्तारं पुलोम हत्वा ततः तो प्रत्यानीतवानिति पौराणिकी प्रसिद्धिरतुसन्धेया ॥ ६॥ ७॥ एतस्मिन्निति । एतस्मिन्नन्तरे रामसुमीवसल्लापावसरे ॥ ८ ॥ मूर्च्छता व्यामुवता ॥९॥ ततः रजोव्यात्यनन्तरम् । अनेन श्लोकेन सेनासमुदायव्याप्तिरुच्यते ॥ १० ॥ ततः सेनासमुदायव्याप्त्यनन्तरम् ॥ ११॥ नादेयः नदीतीरवनभवैः । “नद्यादिभ्यो ढक" । पार्वतीयैः " पर्व ताच्छः" । सामुद्रेः "तत आगतः" इत्यण् प्रत्ययः। अन्यैश्च वनचारिभिरावृतेति पूर्वेण सम्बन्धः ॥१२॥१३॥ वानरमात्रागमनमुक्त्वा इदानी तत्तत्सङ्ख्याविशिष्ट स०-शशिगौर : चन्द्रवद्धवलः । तस्यापि कलङ्कित्वात्तदपेक्षया धावल्पं वक्तुं श्वेतरिरयुक्तम् ॥ १३ ॥
॥११२॥
For Private And Personal Use Only