SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ Shri Mahawan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyarmandie । समुद्ररावृता आगमिष्यन्ति केचित्परार्धेरावृता आगमिष्यन्तीति योजना । संख्यालक्षणमुक्तं ज्योति शास्त्रे-"एक दश शतमस्मात्सहस्रमयुतं ततः। परं लक्षम् । प्रयुत कोटिमथार्बुदवृन्दे खर्व निखर्व च । तस्मान्महासरोज शङ्ख सरितांपतिं त्वन्तम् । मध्यं परार्धमाहुर्यथोत्तरं दशगुणं तथा ज्ञेयम्" इति । हरियूथपा इत्येतत्प्रथमान्तविशेषणत्वेन सर्वत्र संबध्यते ॥ ३२-३४ ॥ तत इति । प्रबुद्धनीलोत्पलतुल्यदर्शनः विकसितनीलोत्पल ततस्तमुद्योगमवेक्ष्य बुद्धिमान हरिप्रवीरस्य निदेशवर्तिनः । बभूव हर्षाद्वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्य दर्शनः ॥ ३५ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टात्रिंशः सर्गः ॥ ३८॥ इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः । बाहुभ्यां सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम् ॥ १॥ यदिन्द्रो वर्षते वर्ष न तच्चित्रं भवेत्वचित् । आदित्यो वा सहस्रांशुः कुर्यादितिमिरं नमः ॥२॥ चन्द्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम् । त्वद्विधो वापि मित्राणां प्रतिकुर्यात्परंतप ॥ ३॥ एवं त्वयि न तच्चित्रं भवेद्यत्सौम्य शोभनम् । जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम् ॥४॥ त्वत्सनाथः सखे सङ्खये जेतास्मि सकलानरीन् । त्वमेव मे सुह न्मित्रं साहाय्यं कर्तुमर्हसि ॥५॥ दर्शनीयवर्णः ॥३५॥ इनि श्रीगोवि० श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अधात्रिंशः सर्गः ॥३८॥ अथ सर्ववानरसेनासमागम एकोनचत्वारिंशे इति अवाणमित्यादि ॥ १॥ यदिन्द्र इत्यादि । त्वद्विधः त्वादृशः सत्पुरुषः । मित्राणां प्रतिकुर्यात् प्रत्युपकारं कुर्यात् न तच्चित्रमिति कोटिः, अयुतं दशसदनम्, कोटिलक्ष शङ्का, शङ्कसहनमव॒दम्, अर्बुदाद्दशगुणं मध्यम्, अस्मादशगुणोऽन्तः, अस्मादिशतिगुणस्समुद्रा, अस्मात्रिंशद पणाला परार्थः । शतादयः परार्धान्ताः शब्दाः सबचावाचकाः ॥ ३२-३४ ॥ तत इति । प्रबुद्धनीलोत्पलतुल्यदर्शनः विकसितनीलोत्पलवदर्शनीयवर्णः ॥ ३५ ॥ इति श्रीमहेश्वरती० श्रीरामायणतत्त्वदीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायामष्टात्रिंशः ॥ ३८॥ १ ॥२॥ त्वद्विधः त्वत्सदृशः सत्पुरुषः मित्राणां प्रतिकुर्यात मयुग पकारं कुर्यात् न तञ्चित्रमिति सम्बन्धः ॥ ॥ हे सौम्य ! त्वयि यच्छोभनं प्रत्युपकारलक्षणं भवेत् एतन्न चित्रमिति सम्बन्धः ॥ ४ ॥ सुहत शोभनदयः ॥ ५॥ टीका-वर्धते । आत्मनेपदमार्थम् । वद्विधः त्वादशस्सन्पुरुषः प्रतिकुनि तचित्रमिति सम्बन्धः । ययेन्द्रादीनां प्रवर्षणादिशीलत्वं नाश्चर्यकरं तवष्यपि प्रत्युपकारशीलत्वादिक न विस्मयावहमित्यर्थः ॥२-41 तशत॥१॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy