SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie चा.रा.भ. प्रलम्बश्व" इति वक्तव्ये "रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः" इत्येवमाह हनुमान् । यद्वा "सुप्तप्रमत्तकुपितानां भावज्ञानं दृष्टम्" इति न्यायेन कर्णाटी.आ.का. नासाच्छेदेन प्रमत्ता कुपिता च शूर्पणखा हृद्गतमेवाह । तरुणौ कामिनीनां प्रथमाकर्षकं वय एव हि, अतस्तदुच्यते। परस्परपरिहासकरणेनोभयत्र भावस१९ बन्धाविशेषाद्विवचनम् । वयसा तुल्यत्वेपि रूपे किमनयोस्तारतम्यमस्ति ? नेत्याह रूपसम्पन्नौ । रूपं सौन्दर्य तेन सम्पन्नौ समृद्धौ,इतरेषां कामादीनां रूप माभ्यां भिक्षित्वा सम्पादयितव्यमिति मन्यमानावित्यर्थः । यद्वा रूपसंपन्नौ संपन्नरूपौ। आहितामयादित्वात्परनिपातः। तेन " उत्पन्न द्रव्य क्षणमगुणं तिष्ठति" इति न्यायं विहाय "रूपदाक्षिण्यसम्पन्नः प्रसूतः" इत्युक्तरीत्या धर्मिणा सहेवोत्पन्नरूपावित्यर्थः । वगोरूपसत्त्वेपि किं कठिनस्पी ? नेत्याह सुकुमारौ । परुपतरभवच्छरीखन्न भवत्यनयोः शरीरं किंतु पुष्पहाससुकुमारौ । एवं सौकुमार्यसत्त्वेपिरतिवेयात्ये किं श्रान्तौ स्याताम् ? नेत्याहु महाबलो। रामस्तु सीतया साथै विजहार बहूनृतून्' इत्यायुक्तरीत्यानकर्तुषु विहरणेऽपि श्रमलवरहितो। एवं समुदायशोभासम्पन्नत्यपि किमवयवशोभासु वैकल्यम् ? नत्याह पुण्डरीकविशालाक्षी। 'संरक्तनयना घोरा' इत्युक्तरीत्या त्वादृशनयनवन्न भवति तन्नयनमित्यर्थः । पुण्डरीकं सिताम्भोजम्, तमोगुणोद्रेकेण निद्रा कपायितत्वं रजोगुणोद्रेकेण संरक्तत्वं वा नास्ति किंतु सर्वदा सत्त्वप्रसन्ननयनावित्यर्थः। न केवलमेवावयवशोभातिशयः, चीरकृष्णाजिनाम्बरौ "किमिव हि ॥ मधुराणां मण्डनं नाकृतीनाम्" इत्युक्तरीत्या वल्कलाजिनधारणेप्यतिरमणीयौ । यद्वा कोऽयमेवं महावीर्य इति भीतुं प्रति तयोदुर्बलत्वमुच्यते । तरुणी 'ऊन पोडशवर्षः' इत्यायुक्तरीत्या युद्धायोग्यौ । यदा यौवने विषयैषिणाम् ' इत्यायुक्तरीत्या विषयप्रावण्येन युद्धभीती।रूपसम्पन्नौ 'कन्या कामयते रूपम्। इत्युक्तरीत्या वनिताजनवशीकरणाय शरीरमुद्भासयन्ती न पौरुषसम्पन्नौ । सुकुमारौ श्रीमत्पुत्रतया सम्पत्कुमारौ अतो भवदायुधप्रहारासहौ । महाबली ॥ विपरीतलक्षणया दावेतो दुर्बलौ, ससैन्यस्य भवतो न पर्याप्तावित्यर्थः । यद्वा सुकुमारतराबलासहितौ युद्धविरोधिकलवसहितत्वान्न युद्धाही । पुण्डरीकविशा लाक्षी तयोर्युद्धासामर्थ्य मद्वैरूप्यकरणानन्तरं किं भविष्यतीति भीत्या शुभ्रीभूतलोचनतया चावगम्यते। चीरकृष्णाजिनाम्बरो परिधानसम्पादनस्याप्यशक्तो| तत्राप्येकरूपोत्तरीयरहितौ । चीरकृष्णाजिनाम्बरौ स्थावरतिर्यग्भ्यां याचित्वा लब्धे अम्बरे बिभ्राणौ । यद्वा खरस्य प्रोत्साहनाय तयोर्बलातिशय उच्यते| तरुणावित्यादि । तरुणी जयोत्साहयोग्यवयस्को । रूपसम्पन्नौ “सिंहोरस्कं महाबाहुम्" इत्युक्तरीत्या युद्धाभावेपि दर्शनमात्रेण परहृदयकम्पजनक | शरीरौ । सुकुमारी लीलयैव सर्वसहरणक्षमौ । महाबलौ मनोबलबाहुबलोपायबलसम्पन्नौ । पुण्डरीकविशालाक्षौ वरिषु गौरवबुद्धिमूलककालुष्यरहिततया । यस्य श्रीरामस्य दिव्यरूपगुणानां मित्रामित्रसाधारण्येन आनन्दकरत्वात्तेन विरूपितापि शूर्पणखा तद्रूपगुणवर्णनेन वा परमसुखमनुभविष्यामीति घिया वर्णयति तरुणावित्यादिना ॥ १४ ॥ १५॥ NA ॥५२॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy