________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
टी.कि.का.
स०१८
दारराज्यफलकं च स च मे निःश्रेयसि रतश्च, अतः कथमुपेक्षितुं शक्य इत्यन्वयः ॥ २७ ॥ हेत्वन्तरमप्याह-प्रतिज्ञा चेति । तदा सख्यकरणकाले। अ५४॥ अनवेक्षितुम् उपेक्षितुमिति यावत् ॥ २८॥ तत्तस्मात् उपेक्षितुमशक्यत्वात् । एभिः भ्रातृभार्यापहरणादिकारणैः । तव भ्रातृभाविमर्शकस्य यच्छा
सनं कृतं तद्युक्तम् शास्त्रविहितमिति भवाननुमन्यताम् ॥ २९ ॥ पुनर्हेत्वन्तराणि वक्तुं पीठिकामारचयति-सर्वथेति ॥३०॥ वयस्यस्यापीति । शत्र
प्रतिज्ञा च मया दत्ता तदा वानरसन्निधौ । प्रतिज्ञा च कथं शक्या मदिधेनानवेक्षितुम् ॥ २८॥ तदेभिः कारणैः सर्वेमहद्भिर्धर्मसंहितैः। शासनं तव यद्युक्तं तद्भवाननुमन्ताम् ॥ २९ ॥ सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः ॥३०॥ वयस्यस्यापि कर्तव्यं धर्ममेवानुपश्यतः । शक्य त्वयापि तत्कार्यं धर्ममेवानुपश्यता ॥३१॥श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ । गृहीतौ धर्मकुशलैस्तत्तथा चरितं हरे ॥ ३२ ॥राजभिघृतदण्डास्तु कृत्वा पनि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ ३ ॥ वधर्ममेवानुपश्यतो वयस्यस्यापि स्वमित्रशत्रुनिरसनं कर्तव्यम् । धर्ममेवानुपश्यता त्वयापि तत्कार्यम् आत्मनिग्रहरूपं शक्यम्, प्रायश्चित्तत्वेनानुमन्तुं योग्यमित्यर्थः ॥ ३१ ॥ रामानु०-वयस्यस्थापीत्ययं श्लोको बहुषु कोशेषु न दृष्टः ॥ ३१ ॥ संसाव इन्तव्यत्वे वालिनावश्यमनुमन्तव्यत्वे च संवादं दर्शयतिश्रूयत इति । चारित्रवत्सलौ आचारैकपरौ । गृहीतौ धृतौ । तत् श्लोकद्वयोक्तम् ॥ ३२॥डोको पठति-राजभिरित्यादिना ॥३३॥ आसीदिति शेषः । तत्किमर्थमत आह सः सुग्रीवः मे निश्श्रेयसकरः ॥ २७ ॥ किश्च प्रतिज्ञा च कृतेत्याह-प्रतिज्ञेति ॥२८॥ तदिति । तस्मात्कारणसद्भावात् ।।
रभिः कारणैः भ्रातृभाहरणभरताज्ञाकरणसुप्रीवसंख्यकरणप्रतिज्ञाकरणरूपरित्यर्थः । तव धातृभावमर्शकस्य तव यच्छासनं कृतम् तद्युक्तं शास्त्रविहित Ileत भवाननमत्यतामिति योजना ॥ २९॥३०॥षयस्यस्थापीति । धर्ममेवानुपश्यतो वयस्यस्यापि समीपस्यापि कर्तब्यम, मया प्रतिज्ञातत्वाधरूपकार्यमिति Hशेषः । धर्ममेवानुपश्यता त्वयापि तत्कार्यमात्मनिग्रहरूपं शक्यं प्रायश्चित्तत्वेनानुमन्तुं योग्यम् ॥३१॥ श्रूयत इति । चारित्रवत्सलो चारित्रैकतत्परौ॥३शात्वद्वधस्प
विषम-धर्ममेवानुपश्यता जानता मित्रस्योपकर्तव्यम् । मित्रोपकारकरणमपि धर्म एवेति सुमीवोपकाररूपत्वावदयस्य धर्मत्वमिति भावः । किवानुतापादिना धर्ममनुवर्तता एतत्तुष्कर्भप्रायश्चित्तरूपधर्मानुति कुर्वता त्वयापि तत्कार्य मत्कृतनिमहरूपकार्य शक्यं रामप्रार्थनापूर्व कारयितुं शक्यम् । सत्यनुतापे त्यया प्रार्थनापूर्वमयं दण्डः स्वस्य कारणीय एवेति त्वत्कारणीयस्यैव मया कृतत्वामात्र क्षोमः कार्य इति भावः॥१॥
५VR
For Private And Personal Use Only