SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir टी.कि.का. स०१८ दारराज्यफलकं च स च मे निःश्रेयसि रतश्च, अतः कथमुपेक्षितुं शक्य इत्यन्वयः ॥ २७ ॥ हेत्वन्तरमप्याह-प्रतिज्ञा चेति । तदा सख्यकरणकाले। अ५४॥ अनवेक्षितुम् उपेक्षितुमिति यावत् ॥ २८॥ तत्तस्मात् उपेक्षितुमशक्यत्वात् । एभिः भ्रातृभार्यापहरणादिकारणैः । तव भ्रातृभाविमर्शकस्य यच्छा सनं कृतं तद्युक्तम् शास्त्रविहितमिति भवाननुमन्यताम् ॥ २९ ॥ पुनर्हेत्वन्तराणि वक्तुं पीठिकामारचयति-सर्वथेति ॥३०॥ वयस्यस्यापीति । शत्र प्रतिज्ञा च मया दत्ता तदा वानरसन्निधौ । प्रतिज्ञा च कथं शक्या मदिधेनानवेक्षितुम् ॥ २८॥ तदेभिः कारणैः सर्वेमहद्भिर्धर्मसंहितैः। शासनं तव यद्युक्तं तद्भवाननुमन्ताम् ॥ २९ ॥ सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः ॥३०॥ वयस्यस्यापि कर्तव्यं धर्ममेवानुपश्यतः । शक्य त्वयापि तत्कार्यं धर्ममेवानुपश्यता ॥३१॥श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ । गृहीतौ धर्मकुशलैस्तत्तथा चरितं हरे ॥ ३२ ॥राजभिघृतदण्डास्तु कृत्वा पनि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ ३ ॥ वधर्ममेवानुपश्यतो वयस्यस्यापि स्वमित्रशत्रुनिरसनं कर्तव्यम् । धर्ममेवानुपश्यता त्वयापि तत्कार्यम् आत्मनिग्रहरूपं शक्यम्, प्रायश्चित्तत्वेनानुमन्तुं योग्यमित्यर्थः ॥ ३१ ॥ रामानु०-वयस्यस्थापीत्ययं श्लोको बहुषु कोशेषु न दृष्टः ॥ ३१ ॥ संसाव इन्तव्यत्वे वालिनावश्यमनुमन्तव्यत्वे च संवादं दर्शयतिश्रूयत इति । चारित्रवत्सलौ आचारैकपरौ । गृहीतौ धृतौ । तत् श्लोकद्वयोक्तम् ॥ ३२॥डोको पठति-राजभिरित्यादिना ॥३३॥ आसीदिति शेषः । तत्किमर्थमत आह सः सुग्रीवः मे निश्श्रेयसकरः ॥ २७ ॥ किश्च प्रतिज्ञा च कृतेत्याह-प्रतिज्ञेति ॥२८॥ तदिति । तस्मात्कारणसद्भावात् ।। रभिः कारणैः भ्रातृभाहरणभरताज्ञाकरणसुप्रीवसंख्यकरणप्रतिज्ञाकरणरूपरित्यर्थः । तव धातृभावमर्शकस्य तव यच्छासनं कृतम् तद्युक्तं शास्त्रविहित Ileत भवाननमत्यतामिति योजना ॥ २९॥३०॥षयस्यस्थापीति । धर्ममेवानुपश्यतो वयस्यस्यापि समीपस्यापि कर्तब्यम, मया प्रतिज्ञातत्वाधरूपकार्यमिति Hशेषः । धर्ममेवानुपश्यता त्वयापि तत्कार्यमात्मनिग्रहरूपं शक्यं प्रायश्चित्तत्वेनानुमन्तुं योग्यम् ॥३१॥ श्रूयत इति । चारित्रवत्सलो चारित्रैकतत्परौ॥३शात्वद्वधस्प विषम-धर्ममेवानुपश्यता जानता मित्रस्योपकर्तव्यम् । मित्रोपकारकरणमपि धर्म एवेति सुमीवोपकाररूपत्वावदयस्य धर्मत्वमिति भावः । किवानुतापादिना धर्ममनुवर्तता एतत्तुष्कर्भप्रायश्चित्तरूपधर्मानुति कुर्वता त्वयापि तत्कार्य मत्कृतनिमहरूपकार्य शक्यं रामप्रार्थनापूर्व कारयितुं शक्यम् । सत्यनुतापे त्यया प्रार्थनापूर्वमयं दण्डः स्वस्य कारणीय एवेति त्वत्कारणीयस्यैव मया कृतत्वामात्र क्षोमः कार्य इति भावः॥१॥ ५VR For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy