________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassage sur Gyarmandie
--मभनि । मम त्वयि हात् तव मयि सौहार्दाच्चोक्तम् । विरहा दुस्सहो भविष्यतीत्युक्तमित्यर्थः । अनिष्टः अप्रियः पुरुषः॥२१॥ तव आत्मनः|M
नव कुलस्य चानुरूपमिदं वचः धर्मप्राधान्योक्तिस्त्वत्कुलानुरूपा । "कर्मणैव हि संसिद्धिमास्थिता जनकादयः" इति हि त्वत्कुलपद्धतिः । सापांपेष्वपि निरपराधोक्तिस्तव सदृशी । “पापानां वा शुभाना वा वधार्हाणां प्लवङ्गम । कार्य करुणमार्येण न कश्चिन्नापराध्यति ॥” इति हि तव
महशं चानुरूपं च कुलस्य तव चात्मनः । सधर्मचारिणी मे त्वं प्राणेभ्योऽपि गरीयसी ॥२२ ॥ इत्येवमुक्त्वा चिनं पहात्मा सीतां प्रियां मैथिलराजपुत्रीम् । रामो धनुष्मान सह लक्ष्मणेन जगामरम्याणि तपोवनानि ॥२३॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे दशमः सर्गः ॥१०॥
अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा । पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह ॥1॥
ती पश्यमानी विविधान् शैलप्रस्थान वनानि च । नदीश्च विविधा रम्या जग्मतुःसीतया सह ॥२॥ प्रकृतिः। तथापि त्वं मे प्राणेभ्यो गरीयस्यपि सधर्मचारिणी भव, मया यो धर्मः सङ्कल्पितस्तत्रैव त्वयापि सङ्कल्पयितव्यमिति भावः ॥ २२ ॥ महात्मा महाधृतिः । पियां मैथिलराजपुत्रीम् इतीति उक्तधर्मद्वयानुवादः॥२३॥इति श्रीगो श्रीरामा० रत्न आरण्यकाण्डव्याख्याने दशमः सर्गः।।१० अथ कमाणि सापायानि, रामसेवैका निरपायेति दर्शयितुं माण्डकर्णिवृत्तान्तप्रकटनपूर्वकं सकलमुनिजनाश्रममण्डलसञ्चरणमेकादशे-अग्रत इत्यादि । अनेन श्ोकेन प्रणवार्थ उक्तः । तौ पश्यमानावित्यादिना नारायणपदार्थः । माण्डकार्णवृत्तान्ते नम इत्यस्यार्थः । ततःपरं विरोधि विलिः गच्यते । एवं मूलमन्त्रार्थानुसन्धानमेव परमा गतिरित्युच्यते ॥१॥ तनि०-अनेन श्लोकेन प्रणवार्थः प्रकाशित इति संप्रदायः । तत्र अग्रत इति।
माधषिकत्वम् । अग्रतः प्रयवावित्यर्थनाथम्पम् । राम इति सत्तासम्पादनरक्षणादिना रमयतीति कारणले रक्षकत्वे च रमासम्बन्धित्वेन श्रीशत्वं च । सुमध्य मिति वाइनायवर्णश्च । मध्य इति तस्य वर्णद्वयमध्यवर्तित्वम् । सीता मध्ये इति लक्ष्म्याः पुरुषकारत्वम् । लक्ष्मण इति “मन ज्ञाने" इति धातोरसाधारणधर्मवत्त्वम् , धनुपाणिरिति निरन्तरकैङ्कार्यवत्वम् , अनुजगामेति अहङ्कारममकारविरहेणानुसरणम् । पदान्तमकारेण प्रणवतृतीयवर्णश्च व्यज्यत इति सङ्केपः । ती पश्यमानावित्या
शमिति त्वयोक्तं वचनमित्यनुषङ्गः । तब स्नेहस्येति शेषः । सदृशं तव कुलस्यानुरूपं चेत्यन्वयः ॥२२॥२३॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्व नाक याया आरण्यकाण्डव्याख्यायां दशमः सर्गः ॥ १०॥ ॥ १-३॥
For Private And Personal Use Only