________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.म.
२७॥
इति बहुव्रीहिः । इयं वाक समुदाहृतेति पूर्वेणान्वयः ॥ १६॥ कात्स्न्ये न परिपालनं रक्षोवधपर्यन्तपरिपालनम् । संश्रुतं प्रतिज्ञातम्, मदाश्रितविरोधी पिनो मद्विरोधित्वात् मद्भोजनविघातकत्वाच्चेत्यर्थः ॥ १७॥ जीवमानः जीवन् । प्रतिश्रवं प्रतिज्ञाम् । अन्यथा कर्तुं न शक्ष्यामि । तत्र हेतुः सत्यमिष्ट ।
स.१ मिति । सत्यं सत्यवचनम् ॥ १८॥ तवयोविश्लेषो दुर्विपहः स्यात्तत्राह-अप्यहमिति । "आत्मानं सर्वदा रक्षेद्दारैरपि धनैरपि" इत्युक्तं जीवित
मया चैतद्वचः श्रुत्वा कात्स्न्येन परिपालनम् । ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे ॥ १७॥ संश्रुत्य च न शक्ष्यामि जीवमानःप्रतिश्रवम् । मुनीनामन्यथा कर्तु सत्यमिष्टं हि मे सदा ॥ १८॥ अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् । न तु प्रतिज्ञा संश्रुत्य ब्राह्मणेभ्यो विशेषतः ॥ १९॥ तदवश्यं मया कार्यमृषीणां परिपाल नम्। अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः ॥२०॥ मम स्नेहाच्च सौहार्दादिदमुक्तं त्वयाऽनघे । परितुष्टो
ऽस्म्यहं सीते न ह्यनिष्टोनुशिष्यते ॥२१॥ मपि जह्याम् । “भ्राता स्वा मूर्तिरात्मनः" इत्युक्तं लक्ष्मणमपि जह्याम् । “अों वा एष आत्मनो यत्पनी" इत्युक्तां त्वां वा जह्यामिति किमा श्चर्यम्, संश्रुत्य यस्मै कस्मैचिद यत्किंचित् प्रतिज्ञाय तां प्रतिज्ञां न जह्याम् । ब्राह्मणेभ्यः ब्रह्मविद्यः कृतां प्रतिज्ञां विशेषतो न जह्याम् ॥ १९॥
तनि०-अप्यहं जीवितं जलां प्राणान्या त्यक्ष्यामि । त्वां वा “न जीवेयं क्षणमपि बिना तामसितेक्षणाम् " " प्राणायोपि गरीयसीम्" इत्युक्तां त्वां वा पत्यजामि । सलक्ष्मणाम् “ अद्यैवाहं गमिष्यामि लक्ष्मणेन" इत्युक्तरीत्या अत्यन्तविश्वेषासहनप्रीतिविषयं लक्ष्मणं वा त्यजामि । नतु प्रतिज्ञां त्यजामि ॥ १९ ॥
अक्तनापीति ऋषिभिरिति शेषः । उक्तरीत्या रक्षसां मदपराधित्वेन तद्धस्य मत्कार्यत्वादिति भावः॥२०॥ एवं बटन्यास्तव हृदयं च जानामी मयेति । एतद्वचः मुन्युक्तं वचः श्रुत्वा दण्डकारण्ये ऋषीणां कात्स्न्न परिपालनम् । संश्रुतं प्रतिज्ञातम् ॥ १... जावमानः जीवन् । मुनीना मुनिभ्यः। प्रतिनं संश्रत्य । प्रतिज्ञा प्रतिज्ञाय । अन्यथाकत प्रतिज्ञातार्थमन्यथाकर्नुम, अनतं कमित्यर्थः। न शक्ष्यामि न शक्तोऽस्मि सत्यं सत्यवचनं मे मम इष्टम १८.२॥ ममेति मग्रीति विभक्तिव्यत्यय आर्षः । सौहार्दात् शोभनदयत्वात् मपि स्नेहात् प्रीतेरित्यर्थः । न ह्यनिष्टोऽनुशिप्यते । यस्मिन् यस्य प्रीतिना तासावनुशिष्यते हितं नोपदिश्यत इत्यर्थः ॥ नातुष्ट इति पाठे-अतुष्टः तोषरहितः, इष्टध्यतिरिक्त इति पूर्ववदेवार्थः ॥२१॥ टी.-अप्पर जीवितं जह्याम् इति । तपोकस्य फलस्तुतिः स्कान्दे-" एतस्वणमात्रेण रामात कांक्षितमानुपात् । " इति ॥ १९ ॥
१
॥२७
For Private And Personal Use Only